गोपा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपा, स्त्री, (गां पाति रक्षतीति । पा + “आतो- ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः । स्त्रियां टाप् ।) श्यामालता । इत्यमरटीका शब्दरत्नावली च ॥ (गाः पाति रक्षतीति । पा रक्षणे + कप्राप्ति- विषये वासरूपन्यायेन “आतो मनिन्क्वनिप्- बनिपश्च ।” ३ । २ । ७४ । इति चेन विचि अदन्तत्वाभावादाप् विधेरभावे गोपा गोरक्षा- कर्त्त्री । गोपा विश्वपावदिति मुग्धबोध- व्याकरणम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपा¦ स्त्री गां पाति पा--क टाप्।

१ श्यामालतायाम्शब्दरत्ना॰। गां पाति पा--क्विप्।

२ गोरक्षके च।
“गोपा विश्वपावत्” मुग्ध॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपा/ गो--पा m. ( nom. आस्acc. आम्du. आor औpl. nom. आस्instr. आभिस्)a herdsman , guardian RV. AV. VS. TBr. iii ChUp. S3vetUp.

गोपा/ गो--पा f. ( आस्)a female guardian AV. xii , 1 , 57 TBr. iii (See. गोपs.v. , अ-, देव-, वायु-, सह-, सोम-, सु-गोपा)

गोपा/ गो-पा f. N. of one of the wives of शाक्य-मुनिLalit. xii etc.

गोपा/ गो-पा f. See. गौपेय

गोपा/ गो-पा f. Ichnocarpus frutescens L.

"https://sa.wiktionary.org/w/index.php?title=गोपा&oldid=340210" इत्यस्माद् प्रतिप्राप्तम्