चिबुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिबुक नपुं।

ओष्ठाधोभागः

समानार्थक:चिबुक

2।6।90।2।1

ओष्ठाधरौ तु रदनच्छदौ दशनवाससी। अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः॥

पदार्थ-विभागः : अवयवः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिबुक n. (= चुब्) id. Ya1jn5. iii , 98 Sus3r. VarBr2S. Katha1s. Ra1jat. Prab.

चिबुक mn. tongs( संदंश) Gr2ihya1s. i , 85

चिबुक m. Pterospermum ruberifolium L.

चिबुक m. pl. N. of a people MBh. i , 6685.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CIBUKA : A low-caste born of Nandinī, the cow, during her fight with Viśvāmitra. (Śloka 38, Chapter 174, Ādi Parva).


_______________________________
*9th word in left half of page 182 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चिबुक&oldid=499573" इत्यस्माद् प्रतिप्राप्तम्