दुर्बल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्बल पुं।

निर्बलः

समानार्थक:अमांस,दुर्बल,छात

2।6।44।1।2

अमांसो दुर्बलश्छातो बलवान्मांसलोंऽसलः। तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्बल¦ त्रि॰ दुःस्थितं बलमस्य प्रा॰ ब॰। स्वल्पवलान्विते
“शूलेमत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तरान्”
“योऽधार्योदुर्बलेन्द्रियैः” मनुः
“तक्रं नैव क्षते दद्यात् नोष्णकालेन दुर्बले” सुश्रु॰।

२ कृशे

३ शिथिले च
“स्वार्थोपपत्तिं प्रतिदुर्बलाशः” रघुः। दुस्थितं बलं यस्याः प्रा॰

५ ब॰।

४ अम्बुशिरीषिकायां स्थी भावप्र॰। दुर्बलस्य भावः ष्यञ्। दौर्बल्यन॰, तल् दुर्बलता स्त्री। त्व दुर्बलत्व न॰ स्वल्पबलत्वे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्बल¦ mfn. (-लः-ला-लं)
1. Feeble, thin, emaciated.
2. Weak, impotent. m. (-ल्) One who is circomcised, or whose glans penis is void of pre- puce. E. दुर् implying depreciation or diminution, and बल strong, potent. दुःस्थितं बलमस्य |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्बल/ दुर्--बल mfn. of little strength , weak , feeble Mn. MBh. etc.

दुर्बल/ दुर्--बल mfn. thin , slender (waist) R. iii , 52 , 31

दुर्बल/ दुर्--बल mfn. emaciated , lean (cow)

दुर्बल/ दुर्--बल mfn. sick , unwell Ka1tyS3r. xxv , 7 , 1 MBh. iv , 182

दुर्बल/ दुर्--बल mfn. scanty , small , little MBh. Ka1v. Pur.

दुर्बल/ दुर्--बल m. an impotent man , weakling Mn. iii , 151 ( v.l. -वाल)

दुर्बल/ दुर्--बल m. a kind of bird( w.r. for -बलि)

दुर्बल/ दुर्--बल m. N. of a prince VP.

दुर्बल/ दुर्--बल m. of an author Cat.

"https://sa.wiktionary.org/w/index.php?title=दुर्बल&oldid=500296" इत्यस्माद् प्रतिप्राप्तम्