विकर्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्षणम्, क्ली, (वि + कृष + ल्युट् ।) आकर्षणम् । विपूर्ब्बकृषधातोरनट्प्रत्ययेन निष्पन्नम् ॥ (यथा, किराते । ३ । ५७ । “अविलङ्घ्यविकर्षणं परैः प्रथितज्यारवकर्म्मकार्म्मुकम् ॥” विभागः । यथा, भागवते । ३ । ७ । ३० । “वर्णाश्रमविभागांश्च रूपशीलस्वभावतः । ऋषीणां जन्मकर्म्माणि वेदस्य च विकर्षणम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्षण¦ n. (-णं) Pulling, drawing, dragging. m. (-णः) One of the five arrows of KA4MA. E. वि before, कृष् to attract, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्षणः [vikarṣaṇḥ], N. of one of the five arrows of Cupid.

णम् Drawing, dragging, pulling asunder.

A cross throw.

Abstinence from food.

Searching.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्षण/ वि- mfn. drawing (a bow-string) MBh.

विकर्षण/ वि- mfn. taking away , removing , destroying BhP.

विकर्षण/ वि- n. the act of drawing or dragging asunder MBh. Sus3r.

विकर्षण/ वि- n. the drawing (a bow-string) MBh. Hariv. S3is3.

विकर्षण/ वि- n. putting apart , distributing MBh. BhP.

विकर्षण/ वि- n. putting off eating , abstinence from food MBh.

विकर्षण/ वि- n. searching , investigation Ka1m.

विकर्षण/ वि- n. a cross-throw (in wrestling) MW.

विकर्षण/ वि- m. " distractor " , one of the five arrows of काम-देवib.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्षण न.
1. (वि + कृष् + ल्युट्) 1. (चिनी गई अगिन् वेदि के ऊपर एक मेढक को) घसीटने का कृत्य, मा.श्रौ.सू. 7.2.1.33 (चयन); 2. (मेढक को) घसीटने का साधन (विकृष्यते येन), मा.श्रौ.सू. 6.2.4.12; 3. (विकर्षण) स्वरों के ह्रस्व से दीर्घ में अथवा अन्य प्रकार के परिवर्तन (का सङ्केत करता है); इस प्रकार ‘ये’ ‘या 2 यि’ के रूप में परिवर्तित हो जाता है, काशिकर 111।

"https://sa.wiktionary.org/w/index.php?title=विकर्षण&oldid=480205" इत्यस्माद् प्रतिप्राप्तम्