स्वामी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वामी, [न्] त्रि, (स्वमस्वास्तीतिः । स्व + “स्वामि- न्नैश्वर्य्ये ।” ५ । २ । १२६ । इति आमिन्प्रत्ययेन तिपातितः ।) अधिपतिः । तत्पर्य्यायः । ईश्वरः २ एतिः ३ ईशिता ४ अधिभूः ५ नायकः ६ नेता ७ प्रभुः ८ परिवृढः ९ अधिपः १० । इत्यमरः । ३ । १ । १० ॥ अवमतिः ११ ईशः १२ आर्य्यः १३ । इति जटाधरः ॥ पालकः १४ । इति शब्दरत्नावली ॥

स्वामी, [न्] पुं, (स्वमस्यास्तीति । स्व + आमिन् ।) कार्त्तिकेयः । इति मेदिनी ॥ राजा । यथा, -- “स्वाम्यमात्यः सुहृत् कोषो राष्ट्रदुर्गबलानि च । राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥” इत्यमरः । २ । ८ । १७ ॥ विभुः । हरः । हरिः । इति शब्दरत्नावली ॥ गुरुः । भर्त्ता । इति धरणिः ॥ वात्स्ययनमनिः । इति त्रिकाण्डशेषः ॥ गरुडः । इति केचित् ॥ अतीतकल्मीयार्हद्धेदः । इति हेमचन्द्रः ॥ परम- हंसः । यथा, श्रीधरस्वामिप्रभृतयः ॥ * ॥ स्वाम्यर्थमरणफलं यथा, वह्निपुराणे संग्राम- प्रशंमानामाध्याये । “शृङ्गिभिर्दंष्ट्रिभिर्व्वापि तथा म्लेच्छैश्च तस्करैः । स्वाम्यर्थेये हता राजन् तेषांस्वर्गो न संशयः ॥ हते गोस्वामिविप्रार्थे नरमेधफलं हि तत् ॥” स्वामिप्रशंसा यथा, -- “स्त्रीगर्व्वः पतिसौभाग्याद्वर्द्धते च दिने दिने । सुस्त्री चेद्विभवो यस्मात्तं भजेद्धर्म्मतः सदा ॥ पतिर्बन्धुः कुलस्वीणामधिदेवः सदा पतिः । परं मम्पतस्वरूपश्च सुखरूपश्च मूर्त्तिमान् ॥ धर्म्मदः सुखदः शश्वत् प्रीतिदः शान्तिदः सदा । सम्मानदो मानदश्च मान्यश्च मानखण्डनः ॥ सारात्सारतमः स्वामी बन्धूनां बन्धुदर्शनः । न च भर्त्तुः समो बन्धुर्बन्धोर्बन्धुषु दृश्यते ॥ भरणादेव भर्त्तारं पालनात् पतिरुच्यते । शरीरेशाच्च स स्वामी कामदात् कान्त उच्यते । बन्धुश्च सुखबन्धाच्च प्रीतिदानात् प्रियः परः । ऐश्वर्य्यदानादीशश्च प्राणेशात् प्राणनाथकः ॥ रतिदानाच्च रमणः प्रियो नास्ति प्रियात् परः । पुन्नस्तु स्वामिनः शुक्रात् जायते तेन स प्रियः ॥ शतपुत्त्रात् परः स्वामी कुलजानां प्रियः सदा । असत्कुलप्रसूता या कान्तं विज्ञातुमक्षमा ॥ स्नानञ्च सर्व्वतोर्थेषु सर्व्वयज्ञेषु दीक्षणम् । प्रादक्षिण्यं पृथिव्याश्च सर्व्वाणि च तपांसि च ॥ सर्व्वाण्येव व्रतानीति महादानानि यानि च । उपोषणानि पुण्यानि यान्यन्यानि च विश्वतः ॥ गुरुसेवा विप्रसेवा देवसेवादिकञ्च यत् । स्वामिनः पादसेवायाः कलां नार्हन्ति षोड- शीम् ॥ गुरुविप्रेष्टदेवेषु सर्व्वेभ्यश्च पतिर्गुरुः ॥ इति व्रह्मवैवर्त्ते प्रकृतिखण्डे । ४२ । २० -- ३० ॥

"https://sa.wiktionary.org/w/index.php?title=स्वामी&oldid=505972" इत्यस्माद् प्रतिप्राप्तम्