परिपक्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपक्व¦ त्रि॰ परि + षच--क्त।

१ परिपाकयुक्ते

२ परिणते च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपक्व¦ mfn. (क्कः-क्का-क्कं)
1. Cooked, dressed.
2. Mature.
3. Shrewd, knowing.
4. Digested.
5. On the point of decay. E. परि before, पक्क ripe.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपक्व [paripakva], p. p.

Completely cooked.

Completely baked or burnt.

Quite ripe, mature, perfected (fig. also); प्रफुल्ललोध्रः परिपक्वशालिः Ṛs.4.1; so परिपक्वबुद्धिः

Highly cultivated, very sharp or shrewd.

Fully digested.

Decaying, on the point of decay or death. परिपणम् (-नम्) Capital, principal, stock.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपक्व/ परि-पक्व mfn. completely cooked or dressed W.

परिपक्व/ परि-पक्व mfn. completely burnt (as bricks) Var.

परिपक्व/ परि-पक्व mfn. quite ripe , mature , accomplished , perfect MBh. Ka1v. Sus3r.

परिपक्व/ परि-पक्व mfn. highly cultivated , very sharp or shrewd SaddhP.

परिपक्व/ परि-पक्व mfn. near death or decay , about to pass away MBh. Sus3r.

परिपक्व/ परि-पक्व mfn. fully digested W.

"https://sa.wiktionary.org/w/index.php?title=परिपक्व&oldid=416907" इत्यस्माद् प्रतिप्राप्तम्