अयुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयुतम्, क्ली, (न युतं, नञ्समासः ।) दशसहस्रसंख्या । इति हेमचन्द्रः ॥ १०००० दशहाजार इति भाषा । (“नागानामयुतं तुरङ्गनियुतं सार्द्धं रथानां शतं” । इति रामायणे ।)

अयुतः, त्रि, (न युतः, नञ्समासः ।) अमिश्रितः । अयुक्तः । यथा । अपृथग्भावोऽयुतासिद्धिः । इति चरकटीका ॥ (असंयुक्तः । असंश्लिष्टः । संयोगरहितः । पुसि स्वनामख्यातः राधिकस्य पुत्रः स च क्रोधनस्य पिता ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयुत¦ त्रि॰ न युतः संयुक्तः सम्बद्धो वा।

१ असंयुक्ते

२ असम्बद्धेच

३ दशसहस्रसंख्यायाम् न॰
“सूर्य्याव्धिसंख्यया द्वित्रिसागरैर-युताहतैः” सू॰ सि॰। स विज्ञेयः परः धर्म्मोनाज्ञाना-मुदितोऽयुतैः” मनुः।

४ तत्संख्यान्निते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयुत¦ mfn. (-तः-ता-तं) Disjoined, detached. n. (-तं) Ten thousand. E. अ neg. and युत joined, counted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयुत [ayuta], a.

Disjoined, detached, not connected.

Uninterrupted, undisturbed. Av.19.51.1. -तम् Ten thousand, a myriad. सूर्याब्धिसंख्यया द्वित्रिसागरैरयुताहतैः Sūrya. शाखानामयुतम् -Comp. -अध्यापकः a good teacher.-ता, -जित् Name of a king (son of Sindhudvīpa and father of Ṛituparṇa) Bṛi. Up. N. of another king (son of Bhajamāna;) V. P. -नायिन् N. of a king in the Mb. -सिद्ध a. (in Vaiś. Phil.) proved to be inseparable and inherent. -सिद्धिः f. proof that certain things or notions are inseparable and inherent. -होम a kind of sacrifice. B. P.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयुत/ अ-युत mfn. (1. यु) , unimpeded AV. xix , 51 , 1

अयुत/ अ-युत mfn. N. of a son of राधिकBhP.

अयुत/ अ-युत n. ([ अस्m. only MBh. iii , 801 ]) , " unjoined , unbounded " , ten thousand , a myriad RV. AV. etc.

अयुत/ अ-युत n. in comp. a term of praise(See. अयुता-ध्यापक) , ( g. काष्ठा-दिSee. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of राधिक and father of Krodhana. Bha. IX. २२. १०-11.

"https://sa.wiktionary.org/w/index.php?title=अयुत&oldid=488357" इत्यस्माद् प्रतिप्राप्तम्