आषाढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आषाढः, पुं, (आषाढया नक्षत्रेण युक्ता पूर्णिमा यस्मिन् । आषाढा + नक्षत्रेण युक्तः कालः इति अण् । पलाशदण्डपक्षे आषाढः प्रयोजनमस्य इति विशाखाषाढादण् मन्थदण्डयोरित्यण् ।) वैशाखादिद्वादशमासान्तर्गततृतीयमासः । रवे- र्मिथुनराशिस्थितिकालः । पूर्ब्बोत्तराषाढान्यतर- नक्षत्रयुक्ता पौर्णमासी यत्र मासे सः । तत्पर्य्यायः । शुचिः २ । इत्यमरः ॥ तत्र जातफलं । “अनल्पजल्पी प्रमदाभिलाषी प्रमादशीलो गुरुवत्सलश्च । बहुव्ययो मन्दहुताशनः स्या- दाषाढमासप्रभवो मनुष्यः” ॥ इति कोष्ठीप्रदीपः ॥ व्रतिनां पलाशदण्डः ॥ (“अथाजिनाषाढधरः प्रभल्भवाक् ज्वलन्निव ब्रह्ममयेन तेजसा” । इति कुमारे । ५ । ३० ।) मलयपर्ब्बतः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आषाढ पुं।

आषाढमासः

समानार्थक:शुचि,आषाढ

1।4।16।2।1

वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्. आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

आषाढ पुं।

पलाशदण्डः

समानार्थक:आषाढ

2।7।45।2।1

पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः। पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः॥

सम्बन्धि1 : संन्यासी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आषाढ¦ पु॰ आषाढी पूर्ण्णिमाऽस्मिन् मासेऽण्। स्वनामख्याते चान्द्रे

१ मासभेदे
“आषाढस्य प्रथमदिवसे” मेघदू॰
“शेते विष्णुः सदाषाढे कार्त्तिके प्रतिबुध्यते” इति पुरा॰। आषाढी पूर्ण्णिमा प्रयोजनमस्य अण्। व्रतिनां धार्य्येपालाशे

२ दण्डे
“उपहिताषाढम्” काद॰
“तत्पुत्रेण चगृहीतव्रतेनाषाढिना” काद॰।
“अथाजिनाषाढघरःप्रगल्भवाक्” कुमा॰।

३ मलयपर्व्वते पु॰ मेदि॰ पृ॰ ढस्य डः। आषाडोऽप्युक्तार्थेषु। स्वार्थे कन् आषाढकोऽप्युक्तार्थेषु।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आषाढ¦ m. (-ढः)
1. The name of a month, (June-July.)
2. A staff of the wood of the Palasa, carried by an ascetic in the month Ashad'ha.
3. The Malaya mountain. E. आषाढा the constellation, and अण् affix. f. (-ढी) The day of full moon in the month Ashad'ha. f. (-ढा) The twenty-first and twenty-second lunar mansion; it is most commonly compounded with पूर्व्व and उत्तरः see पूर्व्वाषाढा and उत्तराषाढा। E. अ neg. सह to bear, अण् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आषाढः [āṣāḍhḥ], [आषाढी पूर्णिमा अस्मिन्मासे अण्]

N. of a Hindu month (corresponding to part of June and July); आषा- ढस्य प्रथमदिवसे Me.2; शेते विष्णुः सदाषाढे कार्तिके प्रतिबोध्यते V.P.

A staff of the Palāśa wood carried by an ascetic; अथाजिनाषाढधरः प्रगल्भवाक् Ku.5.3.

The Malaya mountain. -ढा The 2th and the 21st lunar mansions usually called पूर्वाषाढा and उत्तराषाढा. -ढी The day of full moon in the month of Āṣāḍha; तस्य नित्यं सदा$$ षाढयां माध्यां च बहवो द्विजाः Mb.12.171.17. -Comp. -भव, -भू a. produced in the month of Āṣāḍha. (-वः, -भूः) the planet Mars.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आषाढ m. (fr. अ-षाढा) , N. of a month (corresponding to part of June and July) in which the full moon is near the constellation अषाढाSus3r. VarBr2S. Megh. Katha1s. etc.

आषाढ m. a staff of the wood of the पलाश(carried by an ascetic during certain religious observances in the month आषाढ) Pa1n2. 5-1 , 110 Kum. etc.

आषाढ m. N. of a prince MBh.

आषाढ m. the Malaya mountain L.

आषाढ m. a festival (of इन्द्र) A1p. i , 11 , 20

आषाढ mfn. belonging to the month आषाढVarBr2S.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āṣāḍha  : m.: Name of a month.

Aṅgiras had told Bhīṣma (13. 109. 910) that if one diligently (atandritaḥ) took only one meal a day in the month of Āṣāḍha he had ample field produce, wealth and many sons (bahudhānyo bahudhano bahuputraś ca jāyate) 13. 109. 25.


_______________________________
*3rd word in right half of page p231_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āṣāḍha  : m.: Name of a month.

Aṅgiras had told Bhīṣma (13. 109. 910) that if one diligently (atandritaḥ) took only one meal a day in the month of Āṣāḍha he had ample field produce, wealth and many sons (bahudhānyo bahudhano bahuputraś ca jāyate) 13. 109. 25.


_______________________________
*3rd word in right half of page p231_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आषाढ&oldid=444545" इत्यस्माद् प्रतिप्राप्तम्