निष्ठा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठा, स्त्री, (नितरां तिष्ठतीति । नि + स्था + “आतश्चोपसर्गे ।” ३ । १ । १३५ । इति कः । “उपसर्गादिति ।” ८ । ३ । ६५ । इति षत्वम् तसष्टाप् ।) निष्पत्तिः । नाशः । (यथा, भाग- वते । ५ । १२ । ८ । “यदा क्षितावेव चराचरस्य विदाम निष्ठां प्रभवञ्च नित्यम् ॥”) अन्तः । निर्वहणम् । इत्यमरः । ३ । ६ । ४० ॥ याच्ञा । इति मेदिनी । ठे, ६ ॥ क्तक्तवतू प्रत्ययौ । इति कविकल्पद्रुमटीकायां दुर्गादासः ॥ (यथा, “क्तक्तवतू निष्ठा । १ । १ । २६ । एतौ निष्ठासंज्ञौ स्तः ।” इति सिद्धान्तकौमुदी ॥) धर्म्मादौ श्रद्धा । यथा, -- “निष्ठया हि प्रतिष्ठा स्यादनिष्ठस्य कुतः कुलम् । शक्नोति नैष्ठिकः स्वीयं धर्म्मं त्रातुं न चेतरः ॥ एकस्य देवस्य विहाय मन्त्र- मेकं परञ्चेद्भजतेऽपि तस्य । तदा भवेन्मृत्युरनैष्ठिकत्वा- न्निष्ठाविहीनस्य न कापि सिद्धिः ॥” इति वैद्यकुलतत्त्वे मरतमल्लिकः ॥ प्राप्यम् । यथा, -- “भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः । तेषामशान्तकामानां का निष्ठा विजितात्म- नाम् ॥”) इति श्रीभागवतैकादशस्कन्धपञ्चमाध्यायश्लोक- टीकाव्याख्यायां श्रीधरस्वामी ॥ (नि + स्था + क्विप् । स्थितिः । यथा, ऋग्वेदे । ३ । ३१ । १० । “जाते निष्ठामदधुर्गोषु वीरान् ॥” “निष्ठां पूर्ब्बं यथास्थितिम् ।” इति सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठा स्त्री।

निर्वहणम्

समानार्थक:निष्ठा,निर्वहण

1।7।15।1।2

अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे। हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति॥

पदार्थ-विभागः : , क्रिया

निष्ठा स्त्री।

अन्त्यम्

समानार्थक:अन्त,जघन्य,चरम,अन्त्य,पाश्चात्य,पश्चिम,निष्ठा

3।3।41।1।1

निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि। त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

निष्ठा स्त्री।

नाशः

समानार्थक:निष्ठा,निधन

3।3।41।1।1

निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि। त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

निष्ठा स्त्री।

निष्पत्तिः

समानार्थक:निष्ठा

3।3।41।1।1

निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि। त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठा¦ स्त्री नि + स्पा--भावे अ षत्वटुत्वे।

१ निष्पत्तौ

२ नाशे

३ {??}न्त{??}मायां

४ निर्वहणे च अमरः।

५ याच्ञायांवेदि॰। (

६ मांदौ श्रद्धायाम
“लोकेऽस्मिन् द्विविधा निष्ठा{??}रा प्रोक्ता मयाऽनघ!। ज्ञानयोगेन सांख्यानां कर्मयोतेन[Page4119-b+ 38] योगिनाम्” गीता
“तन्निष्ठस्य मोक्षोपदेशात्” शा॰ सू॰
“तस्मिन्नात्मनि चेतने निष्ठा यस्येति विग्रहः।
“तेषां निष्ठातु का कृष्ण! सत्वमाहो रजस्तमः” गीता।

७ अवघा-रणे च
“घ्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं मनएवच। न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति” भा॰आश्व॰

६६

५ श्लो॰। व्याकरणपरिभाषिते

८ क्त क्तवतु-प्रत्यये
“क्तक्तवतू निष्ठा” पा॰
“औरनिड्निष्ठः” धातु-पाठः। नितरां निष्ठन्ति भूतान्यत्र आधारे बा॰ अ। प्रलये सर्वभूतस्थित्याभारे

९ विष्णौ स्त्री
“निष्ठा शालिःपरायणः” विष्णुस॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठा/ नि-ष्ठा ( स्था; aor न्य्-अष्ठात्pf. नि-तस्थौVop. ): Caus. ( aor. न्य्-अतिष्ठिपत्)to fix in( loc. ) S3Br. ; to give forth , emit , yield HParis3.

निष्ठा/ नि- f. ( ifc. f( आ). )state , condition , position Bhag.

निष्ठा/ नि- f. firmness , steadiness , attachment , devotion , application , skill in , familiarity with , certain knowledge of( loc. ) MBh. Ka1v. Pur.

निष्ठा/ नि- f. decision about( gen. ) Ra1jat.

निष्ठा/ नि- f. decisive sentence , judgement Gaut. A1p.

निष्ठा/ नि- f. completion , perfection , culminating or extreme point Mn. A1p. MBh. etc.

निष्ठा/ नि- f. conclusion , end , termination , death( ifc. " ending with ") MBh. Ka1v. etc.

निष्ठा/ नि- f. asking , begging L.

निष्ठा/ नि- f. trouble , distress L.

निष्ठा/ नि- f. (in gram.) N. of the p.p. affixes तand तवत्

निष्ठा/ नि- f. (in dram. ) the end or catastrophe W.

निष्ठा/ नि- ( Padap. निः-ष्ठा) mfn. excelling , eminent RV.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--in the पाणिग्रहण मन्त्र in the seventh पाद; known to Satyavrata. वा. ८८. ९७.

"https://sa.wiktionary.org/w/index.php?title=निष्ठा&oldid=500694" इत्यस्माद् प्रतिप्राप्तम्