सत्यता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यता¦ f. (-ता) Truth, trueness. E. तल् added to सत्य; also with त्व, सत्यत्वं |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यता/ सत्य--ता f. reality , truth( अग्र्य-सत्यतां-गम्, " to become fully recognised in one's true character " Ra1jat. ) S3Br. Katha1s.

सत्यता/ सत्य--ता f. love of truth , veracity MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=सत्यता&oldid=505291" इत्यस्माद् प्रतिप्राप्तम्