कर्तव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्तव्य [kartavya], a. What ought to be cut or lopped, fit to be destroyed or put down; पुत्रः सखा वा भ्राता वा पिता वा यदि वा गुरुः । रिपुस्थानेषु वर्तन्तः कर्तव्या भूतिमिच्छता ॥ Mb.

कर्तव्य [kartavya], pot. p. What is fit or ought to be done; हीनसेवा न कर्तव्या कर्तव्यो महदाश्रयः H.3.11; मया प्रात- र्निःसत्त्वं वनं कर्तव्यम् Pt.1. -व्यम्, -कर्तव्यता What ought to be done, a duty, obligation; कर्तव्यं वो न पश्यामि Ku. 6.61,2.62; Y.1.331.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्तव्य mfn. ( fut. pass. p. of 1. कृSee. )to be done or made or accomplished etc. TS. S3Br. AitBr. Mn. etc.

कर्तव्य n. that which ought to be done , obligation , duty , task MBh. Pan5cat. Katha1s. etc.

कर्तव्य mfn. ( fut. pass. p. of 1. कृSee. )to be done or made or accomplished etc. TS. S3Br. AitBr. Mn. etc.

कर्तव्य n. that which ought to be done , obligation , duty , task MBh. Pan5cat. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=कर्तव्य&oldid=495180" इत्यस्माद् प्रतिप्राप्तम्