महोत्सव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोत्सवः, पुं, (महांश्चासावुत्सवश्च ।) अतिशय- सुखजनककर्म्म । यथा, -- “सर्व्वैश्च जन्मदिवसे स्नातैर्म्मङ्गलपाणिभिः । गुरुदेवाग्निविप्राश्व पूजनीयाः प्रयत्नतः ॥ स्वनक्षत्रञ्च पितरौ तथा देवप्रजापतिः । प्रतिसंवत्सरञ्चैव कर्त्तव्यश्च महोत्सवः ॥” इति तिथ्यादितत्त्वे ब्रह्मपुराणवचनम् ॥ अपि च । कालिकापुराणे ६९ अध्याये । “दुर्गातन्त्रेण मन्त्रेण कुर्य्याद्दर्गामहोत्सवम् । महानवम्यां शरदि बलिदानं नृपादयः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोत्सव¦ पु॰ कर्म॰। सन्ततमुखसम्पादकव्यापारे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोत्सव¦ m. (-वः)
1. A great festival.
2. KA4MA. E. महा, and उत्सव a festival.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महोत्सव/ महो m. ( ifc. f( आ). )a -grgreat festival , any -grgreat rejoicing MBh. Ka1v. etc.

महोत्सव/ महो m. the god of love L.

"https://sa.wiktionary.org/w/index.php?title=महोत्सव&oldid=503471" इत्यस्माद् प्रतिप्राप्तम्