अवश्याय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश्यायः, पुं, (अवश्यायते शैत्यमापद्यते इति श्यैङ् गतौ + श्याद्व्यधेति णः । ततो आतो युगिति युक् ।) हिमं । इत्यमरः ॥ (“अवश्यायनिपातेन किञ्चित्प्रक्लिन्नशाद्वला” । इति रामायणे ।) गर्व्वः । इति विश्वप्रकाशः ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश्याय पुं।

हिमम्

समानार्थक:अवश्याय,नीहार,तुषार,तुहिन,हिम,प्रालेय,मिहिका

1।3।18।1।1

अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्. प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः॥

 : वर्षोपलः, हिमसमूहः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश्याय¦ पु॰ अव + श्यै--ण।

१ कुज्झटिकायाम्,
“अवश्याय-कणास्रावाश्चारुमुक्ताफलत्विषः” भट्टिः।

२ अभिमाने च। पृ॰ ह्रस्वः अवश्ययोऽपि कुज्झटिकायाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश्याय¦ m. (-यः)
1. Frost.
2. Pride. E. अव, श्यै to go, and यङ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश्यायः [avaśyāyḥ], [अव-श्यै-ण P.III.1.141]

Frost, dew; नावश्यायः पपातोर्व्याम् Mb.1.173.4.

Hoar frost, white dew अवश्यायावसिक्तस्य पुण्डरीकस्य चारुताम् U.6.29.

Pride. अवश्यायो हिमे गर्वे......Nm. -Comp. -पटः A kind of cloth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश्याय/ अव-श्याय m. ( Pa1n2. 3-1 , 141 ) hoar frost , dew Nir. MBh. xii , 5334 R.

अवश्याय/ अव-श्याय m. pride L.

"https://sa.wiktionary.org/w/index.php?title=अवश्याय&oldid=489159" इत्यस्माद् प्रतिप्राप्तम्