दानु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानुः, त्रि, (ददाताति । दा + “दाभाभ्यां नुः ।” उणां । ३ । ३२ । इति नुः ।) दाता । विक्रान्तः । इति मेदिनी । ने, १० ॥ शर्म्म । वायुः । इति संक्षिप्तसारे उणादिवृत्तिः ॥ (पुं, दानवः । यथा, ऋग्वेदे । २ । १२ । ११ । “ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥” दीयते इति कर्म्मणि नुः । देयः । यथा, ऋग्- वेदे । ८ । २५ । ६ । “सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानु¦ त्रि॰ दा--दामे दो--खण्डने वा कर्त्त्सरि नि।

१ दातरि

२ विक्रान्ते मेदि॰।

३ वायौ

४ सुखे च संक्षिप्तसा॰। उणा॰।

५ दानवे च।
“दानुं शयानं स जनास रन्द्रः” ऋ॰[Page3543-a+ 38]

२ ।

१२ ।

११ ।
“दानुं दानवम्” माधवः भावे नु।

६ दाने

७ वर्षणे

८ न॰
“यवं न वृष्टिर्दिव्येन दानुना” ऋ॰

१० ।

४३ ।


“दानुना दानेन वर्षणेन वा” भा॰
“आदित्या दानु-नस्पतो” ऋ॰

१ ।

१३

६ ।

३ ।
“दानुनः दानस्य” भा॰ क-र्मणि नु।

८ देये धने च।
“करत्तिस्रोमघवा दानुचित्राः” ऋ॰

१ ।

१७

४ ।


“दानुभिर्देयैर्धनैश्चित्राः” भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानु¦ m. (-नुः)
1. A donor, a giver.
2. A victor, a conqueror.
3. Prosperity.
4. Air, wind. E. दा to give, Unadi affix नु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानु [dānu], a. [दा-नु]

Valiant.

Conquering, destroying.

नुः A donor.

Prosperity.

Satisfaction.

Air, wind.

A demon. -n.

A gift.

A fluid, drop.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानु mfn. liberal( Un2. iii , 32 )

दानु mfn. courageous L.

दानु m. prosperity , contentment L.

दानु m. air , wind L.

दानु mfn. valiant , victor , conqueror W.

दानु m. a class of demons(See. दानव) RV. f. , i , 54 , 7 S3Br.

दानु n. a fluid , drop , dew( नस् पतीm. du , N. of मित्र- वरुणor of the अश्विन्s RV. viii , 256 ; 8 , 16 ; See. आर्द्र-, जीर-).

"https://sa.wiktionary.org/w/index.php?title=दानु&oldid=500202" इत्यस्माद् प्रतिप्राप्तम्