शुचि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुचिः, पुं, (शुच्यति अनेनेति । शुच + “इगुप- धात् कित् ।” उणा ० ४ । ११९ । इति इन् । सच कित् ।) अग्निः । (यथा, भागवते । ४ । २४ । ४ । “पावकः पवमानश्चः शुचिरित्यग्नयः पुरा । वशिष्ठशापादुत्पन्नाः पुनर्योगगतिं गताः ॥”) चित्रकवृक्षः । आषाढमासः । शुक्लवर्णः । शृङ्गाररसः । इत्यमरः ॥ ग्रौष्मः । शुद्धमन्त्री । ज्यैष्ठमासः । इति मेदिनी ॥ सौराग्निः । यथा “पावकः पवमानश्च शुचिरग्निश्च ते त्रयः । निर्म्मथ्यः पवमानः स्यात् वैद्युतः पावकः स्मृतः ॥ यश्चासौ तपते सूर्य्यः शुचिरग्निस्त्वसौ स्मृतः । तेषान्तु सन्ततावन्ये चत्वारिंशत्तु पञ्च च ॥ पावकः पवमानश्च शुचिस्तेषां पिता च यः । एते चैकोनपञ्चाशद्वह्नयः परिकीर्त्तिताः ॥” इति कौर्म्मे १२ अध्यायः ॥ सूर्य्यः । यथा, -- “तपनस्तापनश्चैव शुचिः सप्नाश्ववाहनः ॥” इति शाम्बपुराणम् ॥ चन्द्रः । शुक्रः । ब्राह्मणः । इति केचित् ॥ (अन्धकस्य पुत्त्रविशेषः । यथा, भागवते । ९ । २४ । १९ । “कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः ॥” कार्त्तिकेयः । इति महाभारतम् । ३ । २३१ । ४ ॥)

शुचिः, स्त्री, (शुच + इन् ।) कश्यपपत्न्या- स्ताम्रायाः सुता । यथा, -- “षट सुताश्च महासत्त्वास्ताम्रायाः परि- कीर्त्तिताः । शुकी श्येनी च भाषा च सुग्रीवी शुचि- गृध्रिका ॥” इति गारुडे ६ अध्यायः ॥

शुचिः, त्रि, (शुच + इन् ।) शुक्लगुणविशिष्टः । इत्यमरः ॥ शुद्धः । (यथा, महाभारते । १ । १२८ । ४९ । “क्रीडावसाने ते सर्व्वे शुचिवस्त्राः स्वल- ङ्कृताः ॥”) अनुपहतः । इति मेदिनी ॥ * ॥ परस्वर्णस्पर्शे हस्तक्षालनात् शुचिर्यथा, -- “दैवात् परस्त्रियं दृष्ट्वा विरमेद् यो हरिं स्मरन् स्पृष्ट्वा परसुवर्णञ्च हस्तप्रक्षालनात् शुचिः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३५ अध्यायः ॥ (निरपराधी । यथा, महाभारते । १ । १४९ । १४ । “अहो धिक् धृतराष्ट्रस्य बुद्धिर्नास्ति समञ्जसी यः शुचीन् पाण्डुदायादान् दाहयामास शत्रुवत् ॥” शुद्वान्तःकरणः । यथा, मनुः । ७ । ३८ । “वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदो शुचीन् वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुचि पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।56।2।1

सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः। शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

शुचि पुं।

आषाढमासः

समानार्थक:शुचि,आषाढ

1।4।16।1।6

वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्. आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

शुचि पुं।

शुक्लवर्णः

समानार्थक:शुक्ल,शुभ्र,शुचि,श्वेत,विशद,श्येत,पाण्डर,अवदात,सित,गौर,अवलक्ष,धवल,अर्जुन

1।5।12।2।3

पूतिगन्धिस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत्. शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डरः॥

 : पीतसंवलितशुक्लः, ईषद्धवलवर्णः

पदार्थ-विभागः : , गुणः, रूपम्

शुचि पुं।

शृङ्गाररसः

समानार्थक:शृङ्गार,शुचि,उज्ज्वल

1।7।17।2।4

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः। बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

शुचि पुं।

शुद्धामात्यः

समानार्थक:शुचि

3।3।28।2।2

त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः। विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शुचि वि।

शुक्लवर्णयुक्तः

समानार्थक:शुचि,रजत,अवदात,राम

3।3।28।2।2

त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः। विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥

पदार्थ-विभागः : , द्रव्यम्

शुचि वि।

शुद्धिः

समानार्थक:शुचि,हा

3।3।28।2।2

त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः। विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥

पदार्थ-विभागः : , शेषः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुचि¦ पु॰ शुच--कि।

१ वह्नौ

२ चित्रकवृक्षे

३ आषाढमासे

४ शृङ्गाररसे अमरः।

५ ज्यैष्ठमासे मेदि॰

६ शुद्धाचरणे

७ ग्रीष्मे

८ ऋतौ

९ शुद्धमन्त्रिणि मेदि॰।

१० अग्निभेदे
“पावकः पवमानश्च शुचिरग्निश्च ते त्रयः। निमथ्यःपवमानः स्यात् वैद्युतः पावकः स्मृतः। यश्चाग्नौ तपतेसूर्यः शुचिरग्निस्त्वसौ स्मृतः” कूर्मपु॰

१२ अ॰।

११ श्वेत-वर्णे

१२ तद्वति त्रि॰ अमरः। शुचित्वञ्च शौचं शुद्धतावैदिककर्मार्हत्वप्रयोजकः संस्कारविशेषः।
“शुचिस्तत्-कालजीवी कर्म कुर्य्यात्” श्रुतौ शौचस्य कर्माङ्गत्वं, स चस्नानादिजन्यः पुण्यभेदो वा।

१३ मूर्ये च
“तपनस्तापन-श्चैव शुचिः सप्ताश्ववाहनः” सूर्यस्तवः।

१४ अर्कवृक्षे

१५ काश्यपत्न्यास्ताम्रायाः कन्याभेदे स्त्री
“षट्सुताश्च महासत्त्वास्ताम्रायाः परिकीर्त्तिताः। शुकी श्येनी च भासेच सुग्रीवी शुचिगृध्रिके” गरुडपु॰

६ अ॰।

१६ शुद्धे

१७ अनुपहते त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुचि¦ mfn. (-चिः-चिः-चि)
1. White.
2. Clean, cleansed, purified.
3. Pure, pious, exempt from passion or vice.
4. Correct, free from fault or error. m. (-चिः)
1. White, (the colour.)
2. Purification by ablution, &c.
3. Judicial acquittal.
4. Mental purity, virtue, goodness.
5. Accuracy, correctness.
6. The condition of the reli- gious student.
7. A faithful and tried minister or friend.
8. The month A4sha4dha, (June-July.)
9. The month Jye4sht'ha, (May- June.)
10. The hot season.
11. The passion or sentiment of love.
12. S4IVA.
13. The sun.
14. The moon.
15. The planet VENUS, or its ruler.
16. A name of fire.
17. A Bra4hman.
18. Oblation to fire at the first feeding of an infant. E. शुच् to purify, Una4di aff. इन्, and the vowel unchanged; or शुच्-कि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुचि [śuci], a. [शुच्-कि]

Clean, pure, clear; सकलहंसगुणं शुचि मानसम् Ki.5.13.

White; अथ हिमशुचिभस्मभूषितम् Ki.18.15.

Bright, resplendent; प्रभवति शुचिर्बिम्बोद्ग्राहे मणिर्न मृदां चयः U.2.4.

Virtuous, pious, holy, undefiled, unsullied; अय तु वेत्सि शुचिव्रतमात्मनः Ś.5.27; पथः शुचेर्दर्शयितार ईश्वराः R.3.46; Ki.5.13.

Purified, cleansed, hallowed; सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिः शुचिः R. 1.81; Ms.4.71.

Honest, upright, faithful, true, guileless; सभायां वक्ति सामर्षः सावष्टम्भो नरः शुचिः Pt.1. 2.

Correct, accurate.

चिः The white colour.

Purity, purification.

Innocence, virtue, goodness, uprightness.

Correctness, accuracy.

The condition of a religious student.

A pure man.

A Brāhmaṇa.

The hot season; क्रीडन् परिवृतः स्त्रीभिर्ह्रदिनीमा- विशच्छुचौ Bhāg.4.25.44; उपयवौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसंपदः Śi.6.22;1.58; R.3.3; Ku.5.2.

The months of (a) Jyeṣṭha; यथोग्ररश्मिः शुचिशुक्रमध्यगः Mb.8.79-78 and (b) Āṣāḍha; शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी Bhāg.12.11.36.

A faithful or true friend.

The sun.

The moon.

Fire; शुचीनां हृदयं शुचिः Mb.12.193.18.

The sentiment of love (शृङ्गार).

The planet Venus.

The Chitraka tree.

Acquittal.

An oblation made to fire at the first feeding of an infant.

N. of Śiva.

The Arka plant.

The sky; हंसः शुचिषद् Kaṭh.5.2.-Comp. -द्रुमः the sacred fig-tree. -प्रणी a. sipping water.

मणिः a crystal.

a jewel worn on the head. -मल्लिका a kind of jasmine (Arabian). -मानसa. pure-hearted. -यन्त्रम् a machine through which fire-work is shot; वियदग्रमुदग्रमाविशन् शुचियन्त्रस्फुरित- स्फुलिङ्गकाः Śāhendra. 2.8. -रोचिस् m. the moon. -व्रतa. holy, virtuous. -श्रवस् N. of Viṣṇu. -षद् a. abiding in the path of virtue; स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः Bhāg.4.24.37. -समाचार a. maintaining pure practices. -स्मित a. having a sweet or pleasant smile; शुचिस्मिता मध्यगता सुमध्यमा Ku.5.2; R.8.49.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुचि mfn. ( f. nom. pl. शुच्यस्Mn. viii , 77 )shining , glowing , gleaming , radiant , bright RV. etc.

शुचि mfn. brilliantly white , white Bhartr2.

शुचि mfn. clear , clean , pure( lit. and fig. ) , holy , unsullied , undefiled , innocent , honest , virtuous RV. etc.

शुचि mfn. pure (in a ceremonial sense) ChUp. Mn. Bhag. etc.

शुचि mfn. ( ifc. )one who has acquitted himself of or discharged (a duty See. रहः-श्)

शुचि m. purification , purity , honesty , virtue Ka1v.

शुचि m. fire L.

शुचि m. N. of a partic. fire (a son of अग्निअभिमानिन्and स्वाहाor a son of अन्तर्धानand शिखण्डिनीand brother of the fires पवमानand पावक) Pur.

शुचि m. oblation to fire at the first feeding of an infant W.

शुचि m. a partic. hot month( accord. to some = आषाढor ज्येष्ठ, accord. to others " the hot season in general ") VS. S3Br. MBh. etc.

शुचि m. the sun MaitrUp. ( Sch. )

शुचि m. the moon L.

शुचि m. the planet Venus or its regent(See. शुक्र) L.

शुचि m. a ray of light L.

शुचि m. wind L.

शुचि m. sexual love(= शृङ्गार) L.

शुचि m. a Brahman L.

शुचि m. a faithful minister , true friend L.

शुचि m. the condition of a religious student L.

शुचि m. a fever that attacks pigs L.

शुचि m. judicial acquittal W.

शुचि m. white (the colour) ib.

शुचि m. a partic. plant(= चित्रक) MW.

शुचि m. N. of शिवL.

शुचि m. of a son of भृगुMBh.

शुचि m. of a son of गदHariv.

शुचि m. of a son of the third मनुib.

शुचि m. of इन्द्रin the 14th मन्व्-अन्तरPur.

शुचि m. of one of the 7 sages in the 14th मन्व्-अन्तरib.

शुचि m. of a सा-र्थवाहMBh.

शुचि m. of a son of शत-द्युम्नPur.

शुचि m. of a son of शुद्ध(the son of अनेनस्) ib.

शुचि m. of a son of अन्धकib.

शुचि m. of a son of विप्रib.

शुचि m. of a son of अर्थ-पतिVa1s. , Introd.

शुचि f. (also) f( ई). N. of a daughter of ताम्राand wife of कश्यप, (regarded as the parent of water-fowl) Hariv. VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(शौर) a son of Agni and स्वाहा; of Asuras and Gandharvas; had १४ sons all यज्ञ agnis; father of हर्यवाहन and आयु. भा. IV. 1. ६०; वा. २९. 2, ३६, ४१; Br. II. १२. 3, ३८; Vi. I. १०. १५.
(II)--a son of विजिताश्व, and an Agni in previous birth; born thus because of वसिष्ठ's curse. भा. IV. २४. 4.
(III)--Indra of the epoch of the fourteenth Manu. भा. VIII. १३. ३४; Vi. III. 2. ४२.
(IV)--a sage of the epoch of the fourteenth Manu. भा. VIII. १३. ३४; Vi. III. 2. ४४.
(V)--a son of शतद्युम्न, and father of सनद्वाज (उर्जा-वि। प्।). भा. IX. १३. २२; Vi. IV. 5. ३०.
(VI)--a son of शुद्ध, and father of Trikakut. भा. IX. १७. ११.
(VII)--a son of Vipra, and father of क्षेम (क्षे- mya-वि। प्।). भा. IX. २२. ४७-48; Vi. IV. २३. 5-6.
(VIII)--a son of Andhaka. भा. IX. २४. १९; Vi. IV. १४. १२.
(IX)--the month sacred to वरुण. भा. XII. ११. ३६; Br. II. १३. 9; वा. ३०. 8.
(X)--the fire with the sun; has १००० na1d2is taking water from rivers, mountains and pools; of these ४०० pour [page३-446+ २४] out rain, ३०० dew, ३०० heat--all for the benefit of man and gods. Br. II. २४. ११, २४, ३३; वा. ५३, 7, १७, २०-21; ६२. १८८.
(XI)--a ऋषिक who became a sage by satya. Br. II. ३२. १०२.
(XII)--a सुधामान god. Br. II. ३६. २७.
(XIII)--a वैकुण्ठ god. Br. II. ३६. ५७.
(XIV)--a son of Raivata Manu. Br. II. ३६. ६३.
(XV)--a son of भृगु, and a deva. Br. III. 1. ८९.
(XVI)--a son of Satyaka. Br. III. ७१. ११६.
(XVII)--a बृहद्रथ; ruled for ५८ years. Br. III. ७४. ११५; वा. ९९. ३०२.
(XVIII)--(Angirasa) a son and sage of the १४थ् epoch of Bhautya Manu. Br. IV. 1. ११३-4; वा. १००. ११६.
(XIX)--a daughter of ताम्रा and कश्यप; mother of swans, cranes, ducks, etc.; फलकम्:F1:  M. 6. ३०; Vi. I. २१. १५, १७.फलकम्:/F in the chariot of Tripura. फलकम्:F2:  M. १३३. २७.फलकम्:/F [page३-447+ २२]
(XX)--a son of Auttama Manu. M. 9. १२.
(XXI)--a son of Vibhu, ruled for ६४ years. M. २७१. २४.
(XXII)--a Saimhikeya. वा. ६८. १९.
(XXIII)--a son of Manu and नड्वला. Vi. I. १३. 5.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śuci : m.: Name of the month Āṣāḍha, mentioned mostly with Śukra^2.

Simile: Droṇa, showering (arrows) like hail stones frightened his enemies as does the roaring and windly Parjanya at the end of the month Śuci (i. e. at the end of Āṣāḍha, or at the end of the hot season ?) (nānadyamānaḥ parjanyaḥ sānilaḥ śucisaṁkṣaye/ aśmavarṣam ivāvarṣat pareṣām āvahad bhayam//) 7. 13. 5 (Nī. on Bom. Ed. 7. 14. 5: śucisaṁkṣaye grīṣmānte); for other similes, see Śukra^2. [See Āṣāḍha ]


_______________________________
*1st word in left half of page p273_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śuci : m.: Name of the month Āṣāḍha, mentioned mostly with Śukra^2.

Simile: Droṇa, showering (arrows) like hail stones frightened his enemies as does the roaring and windly Parjanya at the end of the month Śuci (i. e. at the end of Āṣāḍha, or at the end of the hot season ?) (nānadyamānaḥ parjanyaḥ sānilaḥ śucisaṁkṣaye/ aśmavarṣam ivāvarṣat pareṣām āvahad bhayam//) 7. 13. 5 (Nī. on Bom. Ed. 7. 14. 5: śucisaṁkṣaye grīṣmānte); for other similes, see Śukra^2. [See Āṣāḍha ]


_______________________________
*1st word in left half of page p273_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शुचि&oldid=504971" इत्यस्माद् प्रतिप्राप्तम्