भय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयम्, क्ली, (भी + “एरच् ।” ३ । ३ । ५६ । इत्यत्र “भयादीनामुपसंख्यानं नपुंसके क्तादिनिवृत्त्य- र्थम् ।” इति वार्त्तिकोक्त्या अपादाने अच् ।) बिभे- त्यस्मात् तत् । इति भरतः ॥ अस्य लक्षणं यथा, “रौद्रशक्त्या तु जनितं चित्तवैक्लव्यदं भयम् ॥” इति साहित्यदर्पणे ३ परिच्छेदः ॥ अपि च । रागविषयस्य विनाशके समुपस्थिते तन्निवारणासामर्थ्यमात्मनो मन्यमानस्य दैन्या- त्मकश्चित्तवृत्तिविशेषो भयम् । इति भगवद्- गीतायां २ अध्याये मधुसूदनसरस्वती ॥ अन्यच्च । परतः स्वानिष्टसम्भावना भयम् । यया । व्याघ्राद्बिभेति व्याघ्राधीनत्वेन स्वीयमरणं सम्भावयति । इति २ व्युत्पत्तिषादे गदाधर- भट्टाचार्य्यः । तत्पर्य्यायः । दरः २ त्रासः ३ भीतिः ४ भीः ५ साध्वसम् ६ । इत्यमरः । १ । ७ । २१ ॥ रुद्रासः ७ साधुसंभवः ८ प्रतिभयम् ९ । इति शब्दरत्नावली ॥ आतङ्कः १० आशङ्का ११ भिया १२ । इति हेमचन्द्रः ॥ आगते भये अभीतवत् स्थातव्यम् । यथा, -- “तावद्भयस्य भेतव्यं यावद्भयमनागतम् । उत्पन्ने तु भये तीव्रे स्थातव्यं तैरभीतवत् ॥” इति गारुडे नीतिसारे ११५ अध्यायः ॥ कुब्जकपुष्पम् । घोरे, त्रि । इति मेदिनी । ये, ४१ ॥ पुं रोगः । इति राजनिर्घण्टः ॥ (निरॄतेः पुत्त्रभेदः । यथा, महाभारते । १ । ६६ । ५५-५६ । “तस्यापि निरृतिर्भार्य्या नैरृता येन राक्षसाः । घोरास्तस्यास्त्रयः पुत्त्राः पापकर्म्मरताः सदा ॥ भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा । न तस्य भार्य्या पुत्त्रो वा कश्चिदस्त्यन्तको हि सः ॥” द्रोणस्य वसोरभिमतिनामिकायां पत्न्यां जातः पुत्त्रभेदः । यथा, भागवते । ६ । ६ । ११ । “द्रोणस्याभिमतेः पत्न्या हर्षशोकभयादयः ॥” यवनराजविशेषः । यथा, भागवते । ४ । २७ । २३ । “ततो विहतसङ्कल्या कन्यका यवनेश्वरम् । मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भय नपुं।

भयम्

समानार्थक:दर,त्रास,भीति,भी,साध्वस,भय

1।7।21।1।6

चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम्. विकारो मानसो भावोऽनुभावो भावबोधकः॥

वैशिष्ट्य : भयशाली

 : अग्न्यादिकृतभयम्, स्वपरसैन्याद्भयम्, स्वपक्षप्रभवभयम्

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भय¦ न॰ विभेत्यस्मात् भी--अपादाने अच्।

१ भयहेतौ। भावेऽच्।

२ दैन्यात्मके परतः स्वानिष्टसम्भावनारूपे वा चित्तवृत्तिभेदे

३ नाटकप्रसिद्धे भयस्थायिभावके रसभेदे च। भयञ्च
“रौद्रशक्त्या तु जनितं चित्तवैकल्यजं भयम्” सा॰ द॰लक्षितम्। भयानकशब्दे दृश्यम्।

४ निरृतिपुत्रभेदे पु॰भा॰ आ॰

६६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भय¦ mfn. (-यः-या-यं) Frightful, fearful, horrible, dreadful. n. (-यं)
1. Fear, alarm, fright, dread.
2. The flower of the Trapa bispinosa. m. (-यः) Sickness. E. भी to be afraid, अच् aff. [Page525-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भयम् [bhayam], [विमेत्यस्मात्, भी-अपादाने अच्]

Fear, alarm, dread, apprehension, (oft. with abl.); भोगे रोगमयं कुले च्युतिभयं वित्ते नृपालाद्भयम् Bh.3.35; यदि समरमपास्य नास्ति मृत्योर्भयम् Ve.3.4.

Fright, terror; जगद्भयम् &c.

A danger, risk, hazard; तावद्भयस्य भेतव्यं यावद्भयमनागतम् । आगतं तु भयं वीक्ष्य नरः कुर्याद्यथोचितम् H.1.54.

The sentiment of fear; see भयानक below; रौद्रशक्त्या तु जनितं चित्तवैकल्यजं भयम् S. D.6.

The blossom of Trapa Bispinosa (Mar. शिंगाडा) -यः Sickness, disease. -Comp. अन्वित, -आक्रान्त a. overcome with fear. -अपह a. warding off or removing fear.

(हः) N. of Viṣṇu.

a king. -आतुर, -आर्त a. afraid, alarmed, frightened. -आवह a.

causing fear, formidable.

risky; स्वधर्मे निधनं श्रेयः परधर्मो भयावहः Bg.3.35. -उत्तर a. attended with or succeeded by fear. -एकप्रवण a. wholly overpowered by fear. -कम्पः tremour of fear.-कर (also भयंकर) a.

frightening, terrible, fearful.

dangerous, perilous; so भयकारक, -भयकृत्. -कृत्m. N. of Viṣṇu; भयकृद् भयनाशन V. Sah. -डिण्डिमः a drum used in battle. -त्रातृ a. a deliverer from fear.-दर्शिन् a.

fearful.

intimidating. -द्रुत a. fleeing from fear, routed, put to flight. -नाशन removing fear. (-नः) N. of Viṣṇu; भयकृद् भयनाशनः V. Sah.-प्रतीकारः warding off or removal of fears. -प्रद a. inspiring fear, fearful, terrible. -प्रस्तावः an occasion of fear. -ब्राह्मणः a timid Brāhmaṇa, a Brāhmaṇa who, to save himself from danger, declares his caste relying on the inviolability of a Brāhmaṇa.-भ्रष्ट a. put to flight. -विप्लुत a. panic-struck. -व्यूहः a particular array of troops when they are threatened with danger; सर्वतः सर्वतोभद्रं भयव्यूहं प्रकल्पयेत् Kām. -शीलa. timid. -स्थानम्, -हेतुः a cause of fear; हर्षस्थानसहस्राणि भयस्थानशतानि च Mb.18.5.61. -हर्तृ, हारिन् a. removing fear, dispelling alarm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भय n. ( भी)fear , alarm dread apprehension

भय n. fear of( abl. gen. or comp. )or for( comp. ) RV. etc. (648578 यात्ind. " from fear " ; भयं-कृwith abl. " to have fear of " ; भयं-दा, " to cause fear , terrify ")

भय n. sg. and pl. terror , dismay , danger , peril , distress

भय n. danger from( abl. or comp. )or to , ( comp. ) ib.

भय n. the blossom of Trapa Bispinosa L.

भय m. sickness , disease L.

भय m. Fear personified (as a वसु, a son of निर्-ऋतिor नि-कृति, a prince of the यवनs and husband of the daughter of Time) Pur. (also n. ; and f( आ). as a daughter of कालor वैवस्वत, and wife of the राक्षसहेति).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Kali and दुरुक्ती. भा. IV. 8. 4.
(II)--Lord of the Yavanas: adopted the daughter of काल as his sister; his brother was प्रज्वार; फलकम्:F1:  भा. IV. २७. २३ and ३०.फलकम्:/F when attack- ing the city of पुरञ्जन he captured पुरञ्जन himself; फलकम्:F2:  Ib. IV. २८. २२-23.फलकम्:/F allegorically death; the Yavanas represent mental worries. फलकम्:F3:  Ib. IV. २९. २२, २३.फलकम्:/F
(III)--a son of द्रोण, a Vasu. भा. VI. 6. ११.
(IV)--a son of निकृति. Br. II. 9. ६४; वा. १०. ३९. [page२-537+ ३८]
(V)--a son of तामस Manu. वा. ६२. ४३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHAYA(M) : Hiṁsā is the wife of Adharma. They got a son named Anṛta and a daughter named Nikṛti. From them were born Bhaya, Naraka, Māyā and Vedanā. Of these Māyā produced Mṛtyu, destroyer of matter. Vedanā got of her husband Raurava son named Duḥkha. From Mṛtyu were born Vyādhi, Jarā, Śoka, Tṛṣṇā and Krodha. (Chapter 20, Agni Purāṇa). Another version about the birth of Bhaya is found in Śloka 54, Chapter 66 of Ādi Parva, M.B. Adharma married Nirṛtī and to them were born Bhaya, Mahābhaya and Mṛtyu, three sons of demoniac disposition. These three sons led a sinful life.


_______________________________
*7th word in right half of page 128 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भय&oldid=503189" इत्यस्माद् प्रतिप्राप्तम्