सस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सस mfn. sleeping Naigh. iv , 2

सस m. N. of an आत्रेय(author of RV. v , 21 )

सस m. or n. (?) herb , grass , corn(See. सस्य) RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sasa in the Rigveda[१] denotes ‘herb’ or ‘grass.’[१] The word is also applied to the Soma plant[२] and the sacrificial straw.[३]

  1. १.० १.१ i. 51, 3;
    x. 79, 3.
  2. iii. 5, 6;
    iv. 5, 7, etc.
  3. v. 21, 4.
"https://sa.wiktionary.org/w/index.php?title=सस&oldid=474939" इत्यस्माद् प्रतिप्राप्तम्