नभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभः, पुं, (नभति हिनस्ति कीटादीनिति । नभ हिंसायाम् + पचाद्यच् ।) श्रावणमासः । इति शब्दरत्नावली ॥ (द्वितीयमनोः स्वारोचिषस्य पुत्त्रविशेषः । इति हरिवंशे । ७ । १४ ॥ तृतीय- मन्वन्तरदेवविशेषः । इति च तत्रैव । ७ । १९ ॥ कुशप्रपौत्त्रनलस्य पुत्त्रं । इति च हरिवंशे । १५ । २७ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभ¦ हिंसायां निघण्टुः भ्वा॰ आत्म॰ सक॰ सेट्। नमते अन-भिष्ट नेभे। णभ हिंसे इत्यस्य णोपदेशत्वात् सति-निमित्ते णत्वम् नास्येति भेदः। तत्र धातौ आर्षस्तङ्इत्यशुद्धम् तस्य अनुदात्तेत्त्वेन आत्मनेपदित्वात्।

नभ¦ त्रि॰ नभ--हिंसायां पचा॰ अच्।

१ हिंसके

२ श्रावणे मासिपु॰ शब्दर॰। तस्य वृष्ट्या कीटादिहिंसकत्वात् तथात्वम्।

३ आकाशे न॰ नभौकसशब्दे दृश्यम्। हिंसितसर्वप्राणिनांतेनैव गमनात्तस्य तथात्वम्। चाक्षुषमन्वन्तरे

४ सप्तर्षिभेदे[Page3965-a+ 38]
“भृगुर्नभो विबस्वांश्च” हरिवं॰

७ अ॰ चाक्षुषमन्वतरोक्तौ। स्वारोचिषमनोः

५ पुत्रभेदे
“प्रथितश्च नभस्यश्च नभऊर्जस्तथैव च” हरिवं॰

७ अ॰ स्वारोचिषमन्वन्तरोक्तौ। रामवंश्ये राजभेदे
“निषधस्य नलः पुत्री ननः पुत्रीनलस्यतु” हरिवं॰ रामवंश्योक्तौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभ¦ m. (-भः)
1. The month Sra4vana.
2. Æther, atmosphere. f. (-भा)
1. A spitting pot.
2. The city of the sun. E. नह् to bind, affix भ; see नभस |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभ [nabha], a. Killing, hurting. -भः The month Śrāvaṇa. -भम् The sky, atmosphere. -भा A spitting-pot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभ m. (rather fr. नभ्denoting " bursting forth " or " expanding " than fr. नह्" connecting " , scil. heaven and earth) the sky , atmosphere(= नभस्) L.

नभ m. the month श्रावणCar.

नभ m. N. of a son of मनुस्वारोचिषor of the 3rd -M मनु(together with नभस्य) Hariv.

नभ m. of one of 7 sages of the 6th मन्व्-अन्तरib.

नभ m. of a demon (son of विप्र-चित्तिby सिंहिका) ib. VP.

नभ m. of a son of नल( निषध) and father of पुण्डरीक(See. नभस्) Hariv. BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of निषध, and father of पुण्डरीक. भा. IX. १२. 1.
(II)--a month sacred to Indra. भा. XII. ११. ३७.
(III)--see प्रथक्वान्य; फलकम्:F1:  Br. II. १२. २३.फलकम्:/F fourfold अग्नि in ग्र- तद्वोच स्थानम्। फलकम्:F2:  वा. २९. २१.फलकम्:/F
(IV)--a son of Nala and father of पुण्ड- रीक of the dynasty of कुश, son of राम, (नभा-ब्र्। प्। and वि। प्।). Br. III. ६३. २०२; M. १२. ५२. वा. ८८. २०२. Vi. IV. 4. १०६.
(V)--a son of स्वारोचिष Manu. M. 9. 7
(VI)--a son of Auttama Manu. M. 9. १२. [page२-203+ २९]
(VII)--a Pravara ऋषि. M. १९९. १५.
(VIII)--a मन्त्रकृत्. वा. ५९. ९७.
(IX)--a son of Vipracitti. Vi. I. २१. ११.
"https://sa.wiktionary.org/w/index.php?title=नभ&oldid=500538" इत्यस्माद् प्रतिप्राप्तम्