मिथः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथः, [स्] व्य, (मेथति इति मेथृसङ्गमे असुन् । पृषोदरादित्वात् ह्रस्वः ।) अन्योन्यम् । रहः । इत्यमरः । ३ । ४ । २५५ ॥ (यथा, मनुः । १० । ५३ । “व्यवहारी मिथस्तेषां विवाहः सदृशैः सह ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथः अव्य।

अन्योन्यम्

समानार्थक:मिथः

3।3।257।1।2

नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि। तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु॥

पदार्थ-विभागः : , शेषः

मिथः अव्य।

रहस्यम्

समानार्थक:रहस्य,उपनिषद्,गुह्य,मिथः

3।3।257।1।2

नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि। तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु॥

सम्बन्धि1 : विजनः

पदार्थ-विभागः : , गुणः, शब्दः

"https://sa.wiktionary.org/w/index.php?title=मिथः&oldid=193401" इत्यस्माद् प्रतिप्राप्तम्