व्याप्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याप्तिः, स्त्री, (वि + आप् + क्तिन् ।) व्यापनम् । (यथा, भागवते । ७ । ८ । १७ । “सत्यं विधातुं निजभृत्यभाषितं व्याप्तिञ्च भूतेषु खिलेषु चात्मनः ॥”) रम्भः । इति मेदिनी ॥ रम्भस्थाने लम्भनमिति हेमचन्द्रे पाठः ॥ शिवस्याष्टैश्वर्य्यान्तर्गतैश्वर्य्य विशेषः । यथा, -- “अनिमा लघिमा व्याप्तिः प्राकाम्यं महिमे- शिता । वशिकामावशायित्वे ऐश्वर्य्यमष्टधा स्मृतम् ॥” इति शब्दमाला ॥ * ॥ न्यायमते साध्यवदन्यावृत्तित्वम् । यथा । अग्न्य- भावस्थाने धूमस्यावर्त्तमानत्वम् । इयं अन्वय- व्याप्तिः । अस्या ज्ञानं प्रति व्यभिचारज्ञाना- भावः सहचारज्ञानञ्च कारणम् । एवं साध्या- भावव्यापकीभूताभावप्रतियोगित्वम् । इयं व्यति- रेकव्याप्तिः । अस्या ज्ञानं प्रति साध्याभाव एवं हेत्वभावस्य सहचारज्ञानं व्यभिचारज्ञाना- भावश्च कारणं तत्र प्रमाणम् । व्याप्तः साध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः । अथवा हेतुमन्निष्ठविरहाप्रतियोगिना ॥ साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते । व्यभिचारस्याग्रहोऽपि सहचारग्रहस्तथा ॥ हेतुर्व्याप्तिग्रहे तर्कः क्वचित् शङ्कानिवर्त्तकः । द्वैविध्यन्तु भवेद्ब्याप्तेरन्वयव्यतिरेकतः ॥ अन्वयव्याप्तिरुक्तैव व्यतिरेकादथोच्यते । साध्याभावव्यापकत्वं हेत्वभावस्य यद्भवेत् ॥” इति भाषापरिच्छेदः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याप्ति¦ स्त्री वि + आप--क्तिन्।

१ ऐश्वर्य्यभेदे न्यायमते तदभाववति अविद्यमानत्वरूपे

२ पदार्थे यथा वह्नेरभाव-वति जलादौ धूमो नास्तीति धूमादौ वह्नेर्व्याप्तिः।
“व्याप्तिः साध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः। अथ वाहेतुवन्निष्ठविरहाप्रतियोगिना। साध्येन हेतोरैकाधि-रण्यं व्याप्तिरुच्यते” भाषा॰। प्रमेयत्ववद्भिन्नस्याप्रसिद्धेद्वितीयलक्षणमुक्तम्। प्रतियोग्यनधिकरणीभूतहेत्वधिकर-णवृत्त्यभावप्रतियोगितानच्छेदकसाध्यतावच्छेदावच्छिन्नसा-मानाधिकरण्यं व्याप्तिरिति द्वितीयलक्षणार्थः। व्याप्तिश्चद्विविधा अन्वयव्याप्तिर्व्यतिरेकव्याप्तिश्च तत्रान्वयव्याप्तिःपूर्वोक्ता।
“साध्याभावव्यापकत्वं हेत्वभावस्य यत् भवेत्” भाषा॰ उक्ता अपरा सा च साध्याभावव्यापकीभूताभाव-प्रतियोगितारूपा। तत्रान्वयव्याप्तिज्ञाने व्यभिचारज्ञा-नाभावः सहकारज्ञानञ्च कारणम्। व्यतिरेकव्याप्तिज्ञाने च साध्याभावे हेत्वभावस्य सहचारज्ञानं व्यभि-चारज्ञानभावश्च कारणम्।
“व्यभिचारस्याग्रहोऽपिसहचारग्रहस्तथा। हेतुर्व्याप्तिग्रहे, तर्कः क्वचिच्छङ्का-निवर्त्तकः। द्वैविध्यन्तु भवेत् व्याप्तेरन्वयव्यतिरेकतः” भाषा॰। धूमो यदि वह्निव्यभिचारी स्यात् तदा वह्नि-जन्यो न स्यादित्यादितर्केण व्यभिचारशङ्का निर्वर्त्त्यतेइत्याकरे दृश्यम्। उपाधिस्तु व्यभिचारोन्नायकतयाव्याप्तिज्ञानविघटकतया अनुमितिविरोधी उपाधिशब्दे

१३

४८ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याप्ति¦ f. (-प्तिः)
1. Pervading, inherence, the inherent and essential presence of any one, (thing or property,) in another, as of oil in the sesamum seed, heat in fire, or the Deity in the universe, &c.
2. Getting, obtaining, gain.
3. Universal permeation, omnipresence, as one of S4IVA'S superhuman properties.
4. An universal rule.
5. Fulness. E. वि and आप् to pervade, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याप्तिः [vyāptiḥ], f.

Pervasion, permeation.

(In logic) Universal pervasion, invariable concomitance, universal accompaniment of the middle term by the major; यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः T. S.; अव्यभिचरित- साध्यसामानाधिकरण्यं व्याप्तिः Tarka K.; व्याप्तिः साध्यवदन्यस्मिन्न- संबन्ध उदाहृतः । अथवा हेतुमन्निष्ठविरहाप्रतियोगिना । साध्येन हेतो- रैकाधिकरण्यं व्याप्तिरुच्यते Bhāṣā P.67-68.

A universal rule, universality.

Fulness.

Obtaining.

Omnipresence, ubiquity (as a divine attribute). -Comp. -ग्रहः apprehension of universal concomitance. -ज्ञानम् knowledge of invariable or universal concomitance.-वादः statemeut or assertion of universal pervasion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याप्ति/ व्य्-आप्ति f. ( ifc. तिक)acquisition , attainment , accomplishment AV. S3Br.

व्याप्ति/ व्य्-आप्ति f. pervasion , inherence , inherent and inseparable presence of any one thing in another (as of oil in sesamum seed , heat in fire etc. ) , universal pervasion , invariable concomitance , universal distribution or accompaniment( e.g. " smoke is always pervaded by fire " , or " fire is necessarily attended with smoke " See. IW. 62 ) Kap. Nya1yam. Sch.

व्याप्ति/ व्य्-आप्ति f. universality , universal rule without an exception Sarvad. Veda7ntas.

व्याप्ति/ व्य्-आप्ति f. omnipresence , ubiquity (as a divine attribute) W.

"https://sa.wiktionary.org/w/index.php?title=व्याप्ति&oldid=300208" इत्यस्माद् प्रतिप्राप्तम्