अध्यात्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यात्म¦ अव्य॰ आत्मानं देहमिन्द्रियादिकं क्षेत्रज्ञं ब्रह्मवाऽधिकृत्य टच् समा॰। देहमिन्द्रियादिकम् आत्मानं ब्रह्मवाधिकृत्येत्यर्थे। तत्र देहाधिकारे
“अध्यात्ममिति” वृ॰ उ॰अधिदेवताशब्दे दृश्यम्, तत्र प्राणाद्यधिकारेण अन्तर्या-। मित्वमुक्तम्। क्षेत्रज्ञाधिकारे
“अध्यात्मयोगाधिगमेनेति”।
“अध्यत्मरतिरासीनो निराकाङ्क्षो निरामिष” इति मनुः।
“आत्मानं ब्रह्माधिकृत्येति” कुल्लू॰।
“जरामरणमोक्षायमामाश्रित्य यतन्ति ये। ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मंकर्म्म चाखिलमिति” गीता।
“ते जनाः परं ब्रह्मकृत्स्नमध्यात्मञ्च विदुः। ये तत् प्राप्तव्यं देहादिव्यति-[Page0139-b+ 38] रिक्तं शुद्धमात्मानञ्च जानन्तीति” श्रीध॰।
“अक्षरं परमंब्रह्म स्वभावोऽध्यात्ममुच्यते” इति गीता।
“स्वस्यैव ब्रह्मणएवांशतया जीवस्वरूपेण भावोभवनं स एवात्मानं देहम-धिकृत्य भोक्तृत्वेन वर्त्तमानोऽध्यात्मशब्देनोच्यते” इतिश्रीधरः। तेन देहाधिकारेण भोक्तृतया ब्रह्मणोऽंशस्यजीवभवनेऽस्य पारिभाषिकत्वं सूचितम्
“अध्यात्मविद्याविद्यानां वादः प्रवदतामहमिति” गीता सा च विद्यान्याय वैशेषिकमते देहभिन्नत्वेन, सांख्यादिमते प्रकृतिभिन्न-त्वेन आत्मनः स्वरूपादिप्रतिपादिका। वेदान्तिमते तुब्रह्माभिन्नत्वेनेति भेदः। सर्व्वेषां मतेऽप्यात्मतत्त्व-ज्ञानरूपत्वात्तस्या अध्यात्मविद्यात्वम्। तत्र नैयायिकवैशे-षिकमते आत्मा द्विविधः जीवात्मा परमात्मा च। तत्रजीवात्मानमधिकृत्य उदयनाचार्य्येण आत्मतत्त्वविवेकरूपप्रक-रणं, परमात्मानमधिकृत्य च कुसुमाञ्जलिनामकमपरं प्रकरणंनिरमायि। सांख्ये ईश्वरानभ्युपमेन पुरुषस्य प्रकृत्यादिभ्योविवेकज्ञानाय षडध्यायीरूपं कपिलमुनिना, तन्मूलकमीश्वर-कृष्णेन च सांख्यकारिकाः सप्ततिः निरमायिषत, वाच-स्पतिना च ता व्याख्याताः ततएव विस्तरोऽवसेयः। पातञ्जलेतु जीवानामीश्वरस्य च भेदस्वीकारेऽपि ईश्वरप्रणिधानेनपुरुषस्य प्रकृत्यादिभ्यो भेदसाक्षात्कार इति भेदः। अधिकं तत्तच्छब्दे वक्ष्यते।
“मयि कर्म्माणि स-र्व्वाणि संन्यस्याध्यात्मचेतसेति” गीता।
“अध्यात्मचेतसाविवेकबुद्ध्या”। अध्यात्मं जातः ठञ्। अनुशतिका॰ द्विपद-वृद्धिः। आध्यात्मिकं दैहिके मानसिके च दुःखादौ त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यात्म [adhyātma], a. [आत्मन. संबद्धं, आत्मनि अधिकृतं वा] Belonging to self or person; concerning an individual. -त्मम् ind. [आत्मानमधिकृत्य] Concerning self. -त्मम् The supreme spirit (manifested as the individual self) or the relation between the supreme and the individual soul; अक्षरं ब्रह्म परमं स्वभावो$ध्यात्ममुच्यते Bg.8.3 (स्वस्यैव ब्रह्मण एवांशतया जीवस्वरूपेण भावो भवनं स एव आत्मानं देहमधिकृत्य भोक्तृ- त्वेन वर्तमानो$ध्यात्मशब्देनोच्यते Śrīdhara) 'Brahman is the supreme, the indestructible; its manifestation (as an individual self) is अध्यात्म' -Telang's Bhagavadgītā;

त्मन् Egotism; कर्माण्यध्यात्मना रुद्रे यदहं ममता क्रिया Bhāg. 7.12.29.

Wind; स्पर्शमध्यात्मनि त्वचम् Bhāg.7.12.27. ˚चेतसा Bg.3.3. -Comp. -ज्ञानम्-विद्या knowledge of the supreme spirit or आत्मन्, theosophical or metaphysical knowledge (the doctrines taught by the Upaniṣads &c.); ˚विद्या विद्यानां वादः प्रवदतामहम् Bg.1.32 (अध्यात्मविद्या न्यायवैशेषिकमते देहभिन्नत्वेन, सांख्यादिमते प्रकृतिभिन्नत्वेन आत्मनः स्वरूपादिप्रतिपादिका, वेदान्तिमते तु ब्रह्माभिन्नत्वेन इति भेदः; सर्वेषां मते$पि आत्मतत्त्वज्ञानरूपत्वात्तस्या अध्यात्मविद्यात्वम्.). त्रयी विग्रह- वत्येव सममध्यात्मविद्यया M.1.14; -वृश्-विद् n. [अध्यात्मं पश्यति वेत्ति वा] one proficient in this knowledge; न ह्यन- ध्यात्मवित्कश्चित् क्रियाफलमुपाश्रुते Ms.6.82. -योगः [आत्मानं क्षेत्रज्ञमधिकृत्य योगः] concentration of the mind on the Ātman drawing it off from all objects of sense. -रति a. [स. ब.] one who delights in the contemplation of the supreme spirit; अध्यात्मरतिरासीनो निरपेक्षो निरामिषः । आत्मनैव सहायेन सुखार्थी विचरेदिह ॥ Ms.6.49. -रामायणम् N. of a Rāmāyaṇa which treats of the relation between the supreme and the individual soul, while it narrates Rāma's story. It forms part of the Brahmāṇḍa Purāṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यात्म/ अध्य्-आत्म n. the Supreme Spirit

अध्यात्म/ अध्य्-आत्म mfn. own , belonging to self

"https://sa.wiktionary.org/w/index.php?title=अध्यात्म&oldid=485446" इत्यस्माद् प्रतिप्राप्तम्