राजन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजनम् [rājanam], A particular Sāma; एतद् राजनं देवतासु प्रोतम् Ch. Up.2.2.1; Bhāg.11.27.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजन mfn. belonging to a royal family (but not to the warrior caste) Siddh. on Pa1n2. 4-1 , 137

राजन f. = गौतमीL.

राजन n. N. of various सामन्s A1rshBr.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजन न.
एक साम का नाम ‘इन्द्रं नरो मेमधिता हवन्ते’, आदि पर, ला.श्रौ.सू. 3.12.7; श्रौ.को. (सं.) II.97; ऋ.वे. 7.27.1।

"https://sa.wiktionary.org/w/index.php?title=राजन&oldid=503799" इत्यस्माद् प्रतिप्राप्तम्