कुक्कुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुरम् क्ली, ग्रन्थिपर्णम् । इत्यमरः । २ । ४ । १३२ । गा~ठियाला इति भाषा ॥ (अस्य पर्य्याया यथा, -- “स्थौणेयकं वहिर्वंह शुष्कवर्हञ्च कुक्कुरम् । शीर्णरोम शुकञ्चापि शुकपुष्पं शुकच्छदम्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥ गुणा- श्चास्य स्थौणेयकशब्दे ज्ञेयाः ॥)

कुक्कुरः, पुं, (कोकते आदत्ते इति । कुक् + क्विप् । कुक् यत्किञ्चिदपि गृह्णन्तं जनं दृष्ट्वा कुरति शब्दा- यते । कुर + कः ।) जन्तुविशेषः । कुकुर इति भाषा ॥ तत्पर्य्यायः । कौलेयकः २ सारमेयः ३ मृगदंशकः ४ शुनकः ५ भषकः ६ श्वा ७ । इत्य- मरः । २ । १० । २१ ॥ कुक्कुरः ८ शुनः ९ शुनिः १० श्वानः ११ । इति तट्टीका ॥ भषणः १२ भल्लूकः १३ वक्रलाङ्गूलः १४ वृकारिः १५ रात्रिजागरः १६ कालेयकः १७ ग्राम्यमृगः १८ मृगारिः १९ शूरः २० शयालुः २१ । इति राजनिर्घण्टः ॥ तस्य गुणाः । “बह्वाशी स्वल्पसन्तुष्टः सुनिद्रः शीघ्रचेतनः । प्रभुभक्तश्च शूरश्च षडेते च शुनो गुणाः” ॥ इति चाणक्यम् ॥ तस्य परीक्षा यथा । “मृगयार्थं शाकुनार्थं कौतुकार्थिमहीक्षिता । श्वानः पोष्यास्ततस्तेषामत्र वक्ष्यामि लक्षणम् ॥ गुणजातिप्रभेदेन शुनो भेदो ह्यनेकधा” । तद्यथा । “सात्त्विका राजसाश्चैव तामसाश्च त्रिधामताः ॥ अश्रान्ता अपरिक्षीणाः पवित्राः स्वल्पभोजिनः । श्वानस्ते सात्त्विकाः प्रोक्ता दृश्यन्तेच क्वचित् क्वचित् ॥ १ क्रुद्धा बहुभुजो दीर्घा गुरुवक्षस्तनूदराः । जाङ्गलस्था जाङ्घिकाश्च श्वानस्ते राजसा मताः ॥ २ अल्पश्रमेण ये श्रान्ता ललज्जिह्वा गुरूदराः । श्वानस्ते तामसा ज्ञेयाः सन्ध्यावनसमाश्रयाः ॥ ३ ब्रह्मादिजातिभेदेन चतुर्द्धा सर्व्व एव हि । शुभ्रा दीर्घा स्तब्धकर्णा लघुपुच्छास्तनूदराः ॥ सुशुक्तखरदन्ताश्च श्वानस्ते ब्रह्मजातयः ॥ १ रक्ताङ्गास्तनुलोमानो ललत्कर्णास्तनूदराः ॥ दीर्घा दीर्घा नखरदाः श्वानस्ते क्षत्त्रजातयः । २ ये पीतवर्णा मृदवस्तनुलोमान एव च ॥ क्रुद्धा क्रुद्धा ललज्जिह्वास्ते श्वानो वैश्यजातयः ॥ ३ कृष्णवर्णास्तनुमुखा दीर्घरोमाण एव च ॥ अक्रुद्धाः श्रमयुक्ताश्च ते श्वानः शूद्रजातयः ॥ ४ लघुप्रमाणास्तु गुरूदरा ये येऽमेध्यभक्षा बहुपुत्त्रकाश्च । प्रवृद्धपुच्छा लघुसूक्ष्मदन्ता स्तेचान्त्यजाः कुक्कु रजातयः स्युः ॥ ५ ॥ द्विजातिचिह्नसंसर्गात् द्विजातिः श्वा भयावहः । लक्षणत्रयसम्बन्धात् त्रिजातिर्धननाशनः ॥ भोजोऽपि । द्विजातिर्व्वा त्रिजातिर्व्वा विजातिःश्वामहीभृताम् । भयं धनक्षयं शोकं विदधाति यथाक्रमम् ॥ इति भोजराजकृतयुक्तिकल्पतरुः ॥ (मुनिविशेषः । यथा महाभारते । २ । ४ । १७ । “कुक्कुरो वेणुजङ्घोऽथ कालापः कठ एव च । मुनयो धर्म्मविद्वांसो धृतात्मानो जितेन्द्रियाः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुर नपुं।

ग्रन्थिपर्णम्

समानार्थक:ग्रन्थिपर्ण,शुक,बर्हपुष्प,स्थौणेय,कुक्कुर

2।4।132।2।5

प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च। ग्रन्थिपर्णं शुकं बर्हं पुष्पं स्थौणेयकुक्कुरे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

कुक्कुर पुं।

शुनकः

समानार्थक:कौलेयक,सारमेय,कुक्कुर,मृगदंशक,शुनक,भषक,श्वान,शालावृक

2।10।21।2।3

व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः। कौलेयकः सारमेयः कुक्कुरो मृगदंशकः॥

पत्नी : शुनी

 : मत्तशुनः, मृगयाकुशलशुनः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुर¦ पुंस्त्री कोकते क्विप् कुरति शब्दायते कुर--शब्दे ककर्म्म॰।

१ स्वनामख्याते पशौ। तच्छुभाशुभलक्षणमुक्तं वृ॰ स॰यथा
“पादाः पञ्चनखास्तथाग्रचरणः षड्भिर्नखेर्दक्षिण-स्ताम्रोष्ठाग्रनसो मृगेश्वरगतिर्जिघ्रन् भुवं याति च। लाङ्गूलंससटं दृगृक्षसदृशी कर्णौ च लम्बौ मृदू यस्य स्यात् सकरोति पोष्टुरचिरात् पुष्टां श्रियं श्वा गृहे। पादेपादेपञ्च पञ्चाग्रपादे वामे यस्याः षण्नखा मल्लिकाक्षाः। वक्रं पुच्छं पिङ्गलालम्बकर्णा या सा राष्ट्रं कुक्कुरी पातिपोष्टुः”। स्त्रियां जातित्वात् ङीष्। कुकुरगुणाश्चाण्यक्येनोक्ताः यथा
“बह्वाशी स्वल्पसन्तुष्टःसुनिद्रः शीघ्रचेतनः। प्रभुभक्तश्च शूरश्च षडेते च शुनो-गुणाः”।

२ ग्रन्थिपर्णोवृक्षे न॰ शब्दचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुर¦ m. (-रः) A dog. n. (-रं) A vegetable perfume, commonly Gant- hiala: see ग्रन्थिपर्णी। f. (-री) A bitch. E. कुक् to take. उरन् Unadi affix, and क inserted; also कुकुर।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुर [kukkura], (-री f.) [Uṇ 1.41] A dog; यस्यैतच्च न कुक्कुरै- रहरहर्जङ्घान्तरं चर्व्यते Mk.2.12. -रम् A vegetable perfume.-Comp. -वाच् m. a species of deer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुर m. ( Un2. i , 41 ; fr. कुर्कुर) , a dog Mr2icch. PSarv. Hit.

कुक्कुर m. a despicable man of a mixed caste(= कुक्कुट) Ka1ran2d2.

कुक्कुर m. N. of a मुनिMBh. ii , 113

कुक्कुर m. of a prince (son of अन्धक) VP.

कुक्कुर m. of an author , Tantr.

कुक्कुर m. pl. N. of a people MBh. ii , 1872 ; vi , 368 VP. VarBr2S.

कुक्कुर n. a vegetable perfume L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a commander of भण्ड; killed by Kula- सुन्दरिका in battle. Br. IV. २१. ७९; २५. २८ and ९७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kukkura : m. (pl.): Name of a people (probably of the north-west).

The Kṣatriyas among them brought tribute in hundreds for Yudhiṣṭhira's Rājasūya (śauṇḍikāḥ kukkurāś caiva…āhārṣuḥ ksatriyā vittam śataśo 'jātaśatrave) 2. 48. 15-16.


_______________________________
*2nd word in left half of page p664_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kukkura : m. (pl.): Name of a people (probably of the north-west).

The Kṣatriyas among them brought tribute in hundreds for Yudhiṣṭhira's Rājasūya (śauṇḍikāḥ kukkurāś caiva…āhārṣuḥ ksatriyā vittam śataśo 'jātaśatrave) 2. 48. 15-16.


_______________________________
*2nd word in left half of page p664_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुक्कुर&oldid=496382" इत्यस्माद् प्रतिप्राप्तम्