गायत्रिन्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गायत्रिन्¦ पु॰ गायत्रं स्तोत्रमस्त्यास्ति इनि।
१ उद्गातरिसामगायके
“गायन्ति त्वा गायत्रिणः” ऋ॰
१ ।
१० ।
१२ खदिरवृक्षे च गायत्रीशब्दे दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गायत्रिन्¦ m. (-त्री) A tree that yields the resin formerly called Terra Japonica, (Mimosa catechu;) also गायत्री fem. noun, as below.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गायत्रिन् [gāyatrin], a. (-णी f.) One who sings hymns, especially of the Sāmaveda; गायन्ति त्वा गायत्रिणो Rv.1.1.1.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गायत्रिन् m. one who sings hymns RV. i , 10 , 1 ( MBh. xii , 10352 )
गायत्रिन् m. (= त्री)Acacia Catechu L.
गायत्रिन्/ गाय etc. See. ib.