अग्निकुण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकुण्ड¦ न॰ अग्नेराधानार्थं कुण्डम्। अग्न्याधानार्थेस्थानभेदे तत्स्थानविवरणं कुण्डशब्देऽनुसन्धेयम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकुण्ड/ अग्नि--कुण्ड n. a pan with live coals R.

अग्निकुण्ड/ अग्नि--कुण्ड n. a hole or enclosed space for the consecrated fire Katha1s.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the fire pot from which शिव appeared to दक्ष. फलकम्:F1: वा. ३०. १७२.फलकम्:/F Rise of तिलोत्तमा from ब्रह्मा's अग्निकुण्ड. फलकम्:F2: वा. ६९. ५९.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Agnikuṇḍa : nt. (pl.): Name of a tīrtha (?)

The three kuṇḍas at Prayāga (tato gaccheta…prayāgam…/tatra trīṇy agnikuṇḍāni) 3. 83. 65, 69; from these Jāhnavī (Gaṅgā), leading all tīrthas, flew further from Prayāga (yeṣāṁ madhye ca jāhnavī/ prayāgād abhiniṣkrāntā sarvatīrthapuraskṛtā) 3. 83. 69. [See Prayāga p. 391. 1 (3)]

p. 287. 1 at the end of the entry Atikṛṣṇā put a semicolon after 6. 10. 35 and add: all these rivers are said to be very sacred Sarasvatīs and Gaṅgās (sarasvatīḥ supuṇyāś ca sarvā gaṅgāś ca) 6. 10. 35.

p. 288. 2 before the entry Ambuvaśya add the following entry:


_______________________________
*1st word in left half of page p504_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Agnikuṇḍa : nt. (pl.): Name of a tīrtha (?)

The three kuṇḍas at Prayāga (tato gaccheta…prayāgam…/tatra trīṇy agnikuṇḍāni) 3. 83. 65, 69; from these Jāhnavī (Gaṅgā), leading all tīrthas, flew further from Prayāga (yeṣāṁ madhye ca jāhnavī/ prayāgād abhiniṣkrāntā sarvatīrthapuraskṛtā) 3. 83. 69. [See Prayāga p. 391. 1 (3)]

p. 287. 1 at the end of the entry Atikṛṣṇā put a semicolon after 6. 10. 35 and add: all these rivers are said to be very sacred Sarasvatīs and Gaṅgās (sarasvatīḥ supuṇyāś ca sarvā gaṅgāś ca) 6. 10. 35.

p. 288. 2 before the entry Ambuvaśya add the following entry:


_______________________________
*1st word in left half of page p504_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अग्निकुण्ड&oldid=484051" इत्यस्माद् प्रतिप्राप्तम्