सेनानी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेनानीः, पुं, (सेनां नयतीति । नी + “सत्सूद्वि- षेति ।” ३ । २ । ६१ । इति क्विप् ।) कार्त्ति- केयः । इत्यमरः । १ । १ । ४२ ॥ (यथा, रघुः । २ । ३७ । “अथैनमद्रे स्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः ॥”) वाहिनीपतिः । इति चामरः । २ । ८ । ६२ ॥ (यथा, महाभारते । ४ । २ । ६ । “स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै । प्रहसन्निव सेनानीरिदं वचनमब्रबीत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेनानी पुं।

कार्तिकेयः

समानार्थक:कार्तिकेय,महासेन,शरजन्मन्,षडानन,पार्वतीनन्दन,स्कन्द,सेनानी,अग्निभू,गुह,बाहुलेय,तारकजित्,विशाख,शिखिवाहन,षाण्मातुर,शक्तिधर,कुमार,क्रौञ्चदारण

1।1।39।2।3

कार्तिकेयो महासेनः शरजन्मा षडाननः। पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः॥

जनक : शिवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

सेनानी पुं।

सैन्याधिपतिः

समानार्थक:सेनानी,वाहिनीपति

2।8।62।2।3

बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः। परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः॥

स्वामी : राजा

सेवक : सेना,हस्त्यश्वरथपादातसेना,सन्नाहः,धृतकवचः,धृतकवचगणः,पदातिः,पदातिसमूहः,आयुधजीविः,धनुर्धरः,बाणधारिः,शक्त्यायुधधारिः,यष्टिहेतिकः,पर्श्वधहेतिकः,खड्गधारिः,प्रासायुधिः,कुन्तायुधिः,फलकधारकः,ध्वजधारिः,सहायकः

वृत्ति : सेना

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेनानी¦ पु॰ सेनां देवसेनां वा नयति नी--क्विप्।

१ कार्त्तिकेये

२ सेनापतौ च अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेनानी¦ m. (-नी)
1. A general, the commander of an army.
2. KA4RTIKE4YA, the military deity of the Hindus. E. सेना an army, णी to lead, aff. क्विप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेनानी/ सेना--नी m. ( nom. नीस्; dat. abl. pl. निभ्यस्; Gr. also acc. sg. न्यम्; loc. न्याम्etc. ) the leader of an army , commander , general , chief RV. etc.

सेनानी/ सेना--नी m. N. of कार्त्तिकेय(god of war) MBh. Ka1v. etc.

सेनानी/ सेना--नी m. of one of the रुद्रs Hariv.

सेनानी/ सेना--नी m. of a son of शम्बरib.

सेनानी/ सेना--नी m. of a son of धृत-राष्ट्रMBh.

सेनानी/ सेना--नी m. of a die (the head of a host of dice) MW.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SENĀNĪ (SENĀPATI) : One of the hundred sons of Dhṛtarāṣṭra. He was killed by Bhīmasena in the battle of Bhārata. (M.B. Bhīṣma Parva, Chapter 54, Verse 32).


_______________________________
*11th word in right half of page 714 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सेनानी&oldid=440711" इत्यस्माद् प्रतिप्राप्तम्