प्रदेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदेशः, पुं, (प्रदिश्यते इति । प्र + दिश् + “हल- श्च ।” ३ । ३ । १२३ । इति घञ् । “उप- सर्गस्य घञ्यमनुष्ये बहुलम् ।” ६ । ३ । १२२ । इति पाक्षिको दीर्घाभावः ।) देशमात्रम् । (यथा, हरिवंशे भविष्यपर्व्वणि । ५ । ३६ । “गरुडादवरुह्याथ दीपिकादीपिते तदा । प्रदेशे पुण्डरीकाक्षो स्थितस्तावत्सहामरैः ॥”) तत्पर्य्यायः । आस्थानम् २ आस्था ३ भूः ४ अवकाशः ५ स्थितिः ६ पदम् ७ । इति राज- निर्घण्टः ॥ तर्जन्यङ्गुष्ठसम्मितः । भित्तिः । इति मेदिनी । शे, २५ ॥ (संज्ञा । इति निरुक्तम् । १ । ४ । २ ॥ तन्त्रयुक्तिप्रकारविशेषः । यथा, -- “प्रकृतस्यातिक्रान्तेन साधनं प्रदेशः । यथा देवदत्तस्यानेन शल्यमुद्धृतं तस्माद्यज्ञदत्तस्याप्यय- मेवोद्धरिष्यतीति ।” इत्युत्तरतन्त्रे पञ्चषष्टितमे- ऽध्याये सुश्रुतेनोक्तम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदेश¦ पु॰ प्रा॰ स॰।

१ एकदेशमात्रे राजनि॰

२ स्थाने तर्ज्जन्यकूष्ठमिते देशे

३ भित्तौ च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदेश¦ m. (-शः)
1. A place in general, a country a district, &c.
2. A foreign country, abroad.
3. A short span, measured from the tip of the thumb to the end of the fore-finger.
4. A wall.
5. Decision, determination. E. प्र before, देश place.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदेश [pradēśa] शि [śi] नी [nī], (शि) नी 1 The fore-finger, the index finger; अवमुच्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि Mb.4.49.13; Śi.17.9.

The corresponding toe.

प्रदेशः [pradēśḥ], 1 Pointing out, indicating.

A place, region, spot, country, territory, district; पितुः प्रदेशास्तव देवभूमयः Ku.5.45; R.5.6; so कण्ठ˚, तालु˚, हृदय˚, &c.

A span measured from the tip of the thumb to that of the fore-finger.

Decision, determination.

A wall.

An example (in gram.).

(With Jainas) One of the obstacles to liberation. -a. Commanding (ईशनशील); एते प्रदेशाः कथिता भुवनानां प्रभावनाः Mb.12.28.1. (com. प्रदेशाः प्रदिशन्ति आज्ञापयन्तीति). -Comp. -शास्त्रम् a book containing examples.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदेश/ प्र-देश m. ( ifc. f( आ). )pointing out , showing , indication , direction , decision , determination Nir. S3rS.

प्रदेश/ प्र-देश m. appeal to a precedent Sus3r.

प्रदेश/ प्र-देश m. an example (in grammar , law etc. ) RPra1t. MBh. Ya1jn5. Sch.

प्रदेश/ प्र-देश m. a spot , region , place , country , district (often in comp. with a part of the body e.g. कण्ठ-, हृदय-) MBh. Ka1v. etc. ( n. Pan5cad. )

प्रदेश/ प्र-देश m. a short while(See. comp. below)

प्रदेश/ प्र-देश m. a wall L.

प्रदेश/ प्र-देश m. a short span (measured from the tip of the thumb to that of the forefinger) L.

प्रदेश/ प्र-देश m. (with जैनs) one of the obstacles to liberation Sarvad. (" atomic individuality " W. )

प्रदेश/ प्र-देश m. being or situated in a district MW.

प्रदेश/ प्र-देश etc. See. प्र-दिश्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a measurement; ten अन्गुलस् in length. वा. 8. १०२.

"https://sa.wiktionary.org/w/index.php?title=प्रदेश&oldid=502162" इत्यस्माद् प्रतिप्राप्तम्