अग्निहोत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निहोत्रम्, क्ली, (अग्नये होत्रम् अत्र इति बहुव्रीहिः ।) यज्ञविशेषः । तत् द्विविधं । माससाध्यं यावज्जीवनसाध्यञ्च । द्वितीये वि- शेषोऽयं । तदग्नौ यावज्जीवं प्रत्यहं प्रातः सायं हवनं । तदग्निना यागकर्त्तुर्दाहश्च । इति स्मृतिः ॥ तत्र क्रमो यथा । ब्राह्मणक्षत्त्रिय- वैश्यानां कृतदारपरिग्रहाणां काणत्वान्धत्व- वधिरत्वपङ्गुत्वादिदोषरहितानां वर्णक्रमेण वस- न्तग्रीष्मशरत्सु अग्न्याधानं विहितं । अग्न- यस्त्रयः गार्हपत्यः १ दक्षिणाग्निः २ आहवनीयः ३ । एषामाधानं नाम देशविशेषे तत्तन्मन्त्रैः स्थापनं । तेष्वग्निषु सायंकाले प्रातःकाले चा- ग्निहोत्रहोमः कर्त्तव्यः । अग्निहोत्रं नाम होमस्य नामधेयं । अग्नये होत्रं होमो यस्मिन् कर्म्म- णीति व्यधिकरणबहुव्रीहिः । तत्र द्रव्याणि दश । पयः १ दधि २ यवागूः ३ घृतं ४ ओदनः ५ तण्डुलाः ६ सोमरसः ७ मांसं ८ तैलं ९ माषाः १० । सम्प्रति कलियुगे पयसा तण्डुलैर्यवाग्वा च होम-शिष्टाचारप्रसिद्धः । तत्र एक ऋत्विक् नित्यं होमः यजमानेन वा कर्त्तव्यः ऋत्विजा वा कारयितव्यः । अमावास्यायान्तु रात्रौ यवा- गूद्रव्येण यजमानेनैव कर्त्तव्यः । स चाग्निहोत्र- होमः आरम्भप्रभृति यावज्जीवनं कर्त्तव्यः । प्रथमदिने पूर्ब्बोक्तानां दशानां द्रव्याणां मध्ये सम्प्रति प्रचलद्रूपाणाञ्च मध्ये येन द्रव्येण प्रथमाग्निहोत्रहोमः कृतः तेनैव द्रव्येण या- वज्जीवनं कर्त्तव्यः । प्रथमहोमश्च यस्मिन् दिने अग्न्याधानं कृतं तस्मिन् दिने सायं- काले आरम्भणीयः । तत्र शतहोमे सूर्य्यो देवता सायंकाले अग्निर्देवता । आधानानन्तरं प्रथमपौर्णमास्यां दर्शपूर्णमासयागारम्भः क- र्त्तव्यः । दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति विधिवाक्यं । तत्र षड्यागाः । पौर्णमास्यां त्रयः । अमायां त्रयः । पौर्णमास्यामाग्नेयाग्नी- षोमीयोपांशुयागास्त्रयो यागाः । अमावस्या- यामाग्नेयैन्द्रदधिपयो यागास्त्रयः । तत्रामायां कर्त्तव्ययागत्रयस्य दर्शपदं नामधेयं । पौर्ण- मास्यां कर्त्तव्ययागत्रयस्य पूर्णमासपदं नाम- धेयं । दर्शश्च पूर्णमासश्च दर्शपूर्णमासाविति द्वन्द्वः । पौर्णमासयागस्य प्राथमिकत्वेऽपि अल्पा- च्तरमिति पाणिनीयानुशासनानुसारेण दर्श- शब्दस्याल्पाच्कत्वात् पूर्ब्बनिपातः । दर्शपूर्ण- मासावपि यावज्जीवं कार्य्यौ । तत्रापि त्रयाणां वर्णानामुपरि लिखितान्धत्वाद्यधिकारप्रतिबन्ध- कीभूतदोषसम्बन्धाभाववतां कृताग्निधानानां स- पत्नीकानामधिकारः । सामान्यतः पर्ब्बण्यारम्भः प्रतिपदि याग इति परिभाषा । तत्राकृत- सोमयागस्य यजमानस्य पौर्णमास्यामाग्नेयपुरो- डाशयागः आज्येनोपांशुयाजयागः । अमायान्तु आग्नेयपुरोडाशयागः ऐन्द्राग्नपुरोडाशयागः । कृतसोमयागस्य यजमानस्य तु पौर्णमास्यामा- ग्नेयपुरोडाशयागः आज्येनोपांशुयाजयागः अग्नी- षोमीयपुरोडाशयागः । अमायान्तु आग्नेयपुरो- डाशयागः ऐन्द्रपयोयागः ऐन्द्रदधियागश्चेति त्रयः । तत्र ऋत्विजश्चत्वारः । अध्वर्य्युः १ ब्रह्मा २ होता ३ अग्नीदिति ४ । यजुर्वेदकर्म्मकर्त्ता अध्वर्य्युः । ऋग्यजुःसामवेदत्रयकर्म्मकर्त्ता ब्रह्मा । ऋग्वेदकर्म्मकर्त्ता होता । अग्नीत्तु प्रायशो- ऽध्वर्य्योरेवानुयायी तत्प्रेरितकर्म्मकर्त्ता । पुरो- डाशो व्रीहितण्डुलैर्यवतण्डुलैर्वा कर्त्तव्यः । अग्नि- होत्रवद्येन द्रव्येणारम्भः कृतस्तेनैव द्रव्येण याव- ज्जीवं यागः कर्त्तव्यः । आरम्भवेलायामिच्छैव नियामिकेत्यादिदिङ्यात्रमिदं । इति यजुर्वेदः ॥ * ॥ यज्ञाग्निसञ्चयः । तत्पर्य्यायः । अग्न्याधानं २ अ- ग्निरक्षणं ३ । इति हेमचन्द्रः ॥

अग्निहोत्रः, पुं, अग्निः । घृतं । इति मेदिनी ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निहोत्र¦ n. (-त्रं)
1. Maintenance of a perpetual or sacred fire. m. (-त्रः)
1. Fire.
2. Ghee. E. अग्नि and होत्र oblation with fire, burnt offerings.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निहोत्र/ अग्नि--होत्र mfn. ( अग्नि-)sacrificing to अग्निAV. vi , 97 , 1

अग्निहोत्र/ अग्नि--होत्र n. AV. etc. oblation to अग्नि(chiefly of milk , oil , and sour gruel ; there are two kinds of अग्निहोत्र, one is नित्यi.e. of constant obligation , the other काम्यi.e. optional)

अग्निहोत्र/ अग्नि--होत्र n. the sacred fire Mn. Ya1jn5. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋसिस् procreate for the world and establish धर्म in it; live in the पितृयान। गृहमेधि र्षिस्; ८८,000; live in the southern path of the sun till the end of the world; फलकम्:F4:  M. १२४. ९८-100, १०२-4.फलकम्:/F quality of immanence in them; kinds of; फलकम्:F5:  वा. 5. ३५; ४९. १२६; ५९. ६३.फलकम्:/F place of ८००० sages. फलकम्:F6:  Br. II. 7. १८०.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AGNIHOTRA(M) : This is a sacrifice offered to Agni- deva. This has two parts, nitya and Kāmya.


_______________________________
*6th word in right half of page 15 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अग्निहोत्र&oldid=484148" इत्यस्माद् प्रतिप्राप्तम्