अतिवाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवादः, पुं, (अति + वद् + भावे घञ् ।) अभि- वादः । परुषोक्तिः । इत्यमरटीकायां रमानाथः ॥ (“अतिवादांस्तितिक्षेत नावमन्येत कञ्चनः । नचेमं देहमाश्रित्य वैरं कुर्व्वीत केनचित् ॥ मनुः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवाद पुं।

अप्रियवचः

समानार्थक:पारुष्य,अतिवाद

1।6।14।1।2

पारुष्यमतिवादः स्याद्भर्त्सनं त्वपकारगीः। यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्.।

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवाद¦ पु॰ अति + वाद--घञ्। अत्युक्तौ,
“अतिवादरताये च” इति पुराणम्।
“अतिवादं शंसत्यतिवादेन” इति वेदः। कठोरवाक्ये, अप्रियवाक्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवाद¦ m. (-दः) Opprobrious or unfriendly speech. See अभिवाद। E. अति overcoming, वद to speak, and घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवादः [ativādḥ], 1 Very harsh, abusive or insulting language, reproof; यः परेषां नरो नित्यमतिवादांस्तितिक्षते । देवयानि विजानीहि तेन सर्वमिदं जितम् ॥ Mb.1.79.1. अतिवादां- स्तितिक्षेत Ms.6.47; reprimand, correction; अति- वादाद्वदाम्येष मा धर्ममभिशङ्किथाः Mb.

Exaggerated talk, hyperbole (अत्युक्ति); अतिवादं शंसति अतिवादेन वै देवा असुरान् अत्युद्य अथैनानत्यायन् Ait. Br.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवाद/ अति--वाद m. abusive language

अतिवाद/ अति--वाद m. reproof

अतिवाद/ अति--वाद m. N. of a Vedic verse AitBr.

"https://sa.wiktionary.org/w/index.php?title=अतिवाद&oldid=484931" इत्यस्माद् प्रतिप्राप्तम्