अग्निमुख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमुखः, पुं, (अग्निः मुखं यस्य, बहुव्रीहिः ।) देवता । ब्राह्मणः । इति मेदिनी ॥ चित्रकवृक्षः । भल्लातकः । इति विश्वः ॥ (क्ली । अग्नेः पञ्चसु मुखेषु ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमुख¦ पु॰ अग्निर्मुखमिव यस्य। देवे। हुतद्रव्यं हि देवै-रग्निरूपमुखद्वारेणैवाश्यते।
“हव्यं वहति देवानामिति” श्रुतेस्तत्रैव तात्पर्य्यात्।
“अग्निमुखा वै देवा” इति
“अग्निर्मुखं प्रथमं देवतानायिति च” श्रुतिः। अग्निर्मुखे-ऽग्रेऽस्य। देवे,
“अग्निरग्रे प्रथमं देवानामिति” श्रुतौ वह्नेरेव देवानामग्रोत्पत्तेस्तथात्वम्। यथा चाग्नेर्देवमुखत्वं तदा-दित्वञ्च तथाऽग्निशब्दे निरुक्तव्याख्याने ऋग्वेदभाष्ये प्राक्दर्शितम् अग्निधिकमग्निहोत्रशब्दे वक्ष्यते। अग्निर्मुखंप्रधानमुपास्यो यस्य। अग्निहोत्रिणि द्विजे। अग्निः दाहक-त्वात् शापाग्निर्मुखे यस्य। विप्रे
“वाग्वज्रा वैविप्रा” इतिश्रुतौ तेषां वाग्वज्रत्वकथनात् अग्निमुखत्वम्। अग्निरिवस्पर्शात् दुःखदायकं मुखमग्रमस्य। भल्लातकवृक्षे (भेला)चित्रकवृक्षे च। तन्निर्य्यासस्पर्शेन हि देहे क्षतोत्पत्तेस्तयो-स्तथात्वम्। अग्नेः जठरानलस्य मुखं द्वारम्। वैद्य-कोक्ते चूर्णभेदे न॰ यथा
“हिङ्गुभागो भवेदेको वचाच द्विगुणा भवेत्। पिप्पली त्रिगुणा चैव शृङ्गवेरंचतुर्गुणम्॥ यमानिका पञ्चगुणा षड्गुणा च हरीतकी। चित्रकं सप्तगुणितं कुष्ठञ्चाष्टगुणं भवेत्॥ एतद्वातहरंचूर्णं पीतमात्रं प्रसन्नकृत्। पिबेद्दध्ना मस्तुना वा सुरयाकोष्णवारिणा॥ सोदावर्त्तमजीर्णञ्च प्लीहानमुदरन्तथाअङ्गानि यस्य शीर्य्यन्ते विषं वा येन भक्षितम्॥ अर्शो-हरं दीपनञ्च श्लेष्मघ्नं गुल्मनाशनम्। कांसं श्वासं निह-न्त्याशु तथैव यक्ष्मनाशनम्॥ चूर्णमग्निमुखं नाम नक्वचित् प्रतिहन्यते” इति चक्रदत्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमुख¦ m. (-खः)
1. A deity.
2. A Brahman. E. अग्नि and मुख the mouth; oblations to the gods passing through fire as their mouths.
3. A plant, (Plumbago zeylanica.)
4. Marking nut, (Semecarpus ana- cardium.) (In this sense it is also fem. -खी) E. as before, from its marking like fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमुख/ अग्नि--मुख mfn. ( अग्नि-)having अग्निfor the mouth S3Br.

अग्निमुख/ अग्नि--मुख m. a deity , a ब्राह्मण, a tonic medicine L. Page5,3

अग्निमुख/ अग्नि--मुख m. Semicarpus Anacardium

अग्निमुख/ अग्नि--मुख m. Plumbago Zeylanica L.

अग्निमुख/ अग्नि--मुख m. N. of a bug Pan5cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the name of an Asura who has his city in the third talam. Br. II. २०. २६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AGNIMUKHA : An Asura.

1. Genealogy. He was descended from Viṣṇu in this order: Viṣṇu-Brahmā-Marīci-Kaśyapa-Śūrapadma- Agnimukha.

2. Birth. Śūrapadma married Maya's daughter and Agnimukha was born as their son. In the battle bet- ween the devas and asuras, the latter were defeated and one of them sought shelter in Pātāla (the lower world). Kaśyapa married his daughter, Surasā. They had six children; they were: Śūrapadma, Siṁhika, Siṁha- vaktra, Tārakāsura, Gomukha, and Ajāmukhī. Sūra- padma married Maya's daughter. Agnimukha was one of their four sons, the other three being Bhānugopa, Vajrabāhu and Hiraṇya. (Skanda Purāṇa, Āsura- kāṇḍa). In the Skanda Purāṇa there is a vivid descrip- tion of the valiant way in which Agnimukha fought in the battle between the devas and asuras.


_______________________________
*6th word in left half of page 16 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अग्निमुख&oldid=424801" इत्यस्माद् प्रतिप्राप्तम्