अतिरथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरथ¦ पु॰ अतिक्रान्तो रथं रथिनम् अत्या॰ स॰।
“अमि-तान् योधयेद्यस्तु संप्रोक्तोऽतिरथस्तु स” इत्युक्तलक्षणेयोधविशेषे।
“ये रथाः पृथिवीपाल! तथैवातिरथाश्चये” इत्युपक्रम्य
“कृतवर्म्मा ह्यतिरथ” इति
“मद्रराजोमहेष्वासः शल्यो मेऽतिरथो मत” इत्यादिना बहवो-ऽतिरथा भा॰ उद्यो॰ रथातिरथासंख्याने दर्शिताः। रथातिक्रमकारके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरथ¦ m. (-थः) A warrior of a particular order fighting in a car. E. अति, and रथ a chariot.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरथः [atirathḥ], [अतिक्रान्तो रथं रथिनमू] An unrivalled warrior, fighting from his car (अमितान् योधयेद्यस्तु संप्रोक्तो$तिरथस्तु सः); दत्त्वा$भयं सो$तिरथः Ve.3.28. Several Atirathas are mentioned in Bhārata Udyogaparvan (रथातिरथसंख्यान- पर्ब 9) मद्रराजो महेष्वासः शल्यो मे$तिरथो मतः Mb.5.165.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरथ/ अति--रथ m. a great warrior (fighting from a car) R.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ATIRATHA : There was a King named Matināra in Pūruvaṁśa. (See PŪRUVAṀŚA). Four sons were born to him: Taṁsu, Mahān, Atiratha and Druhyu. (M.B., Ādi Parva, Chapter 94, Verse 14).


_______________________________
*3rd word in right half of page 73 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अतिरथ&oldid=484911" इत्यस्माद् प्रतिप्राप्तम्