अगरु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगरु, क्ली पुं, (न गरुः दुर्भरः अस्मात् इति ।) अगुरु । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगरु¦ न॰ न गिरति गॄ--उ न॰ त॰। स्वनामप्रसिद्धे अगुरु-[Page0047-b+ 38] चन्दने।
“कौसुमस्रजमेताञ्च चन्दनागरुचर्चितामिति” दुर्गापूजामन्त्रः
“चन्दनागुरु” इति पाठान्तरम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगरु¦ mn. (-रुः-रु) Agallochum, (Aquilaria agallocha, Rox) See अगुरु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगरु [agaru], n. [न गिरति; गॄ. -उ. न. त.] Agallochum, Amyris Agallocha. a kind of चन्दन; also अगुरु; संचारिते चागुरुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः R.6.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगरु/ अग-रु mn. Agallochum , Amyris Agallocha

अगरु/ अग-रु mn. See. अगुरु.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the forest in the Kuru country between the two mountains चन्द्रकान्त and सूर्यकान्त. वा. ४५. ३१.

"https://sa.wiktionary.org/w/index.php?title=अगरु&oldid=484001" इत्यस्माद् प्रतिप्राप्तम्