अग्नितेजस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नितेजस्¦ त्रि॰ अग्नेरिब तेजोऽस्य। अग्नितुल्यतेजस्केपदार्थे
“अग्निलोकेऽग्नितेजस, इति काशी॰।
“विष्णोःक्रमोऽसि सपत्नहा पृथिवीसंश्रितो अग्नितेजा इति” श्रुतिः।

६ त॰। अग्नेस्तेजसि न॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नितेजस्/ अग्नि--तेजस् mfn. ( अग्नि-)having the energy of fire or of अग्निAV.

अग्नितेजस्/ अग्नि--तेजस् m. one of the seven ऋषिs of the eleventh मन्वन्तरHariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a sage of the XI epoch of Manu. Vi. III. 2. ३१.

"https://sa.wiktionary.org/w/index.php?title=अग्नितेजस्&oldid=424780" इत्यस्माद् प्रतिप्राप्तम्