अतिरात्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरात्र¦ पु॰ अतिशयिता रात्रिः ततः अस्त्यर्थे अच्। एक-रात्रसाध्ये यागभेदे। स च गवामयने प्रथमसंस्थः यथोक्तंताण्ड्यब्राह्मणे।
“प्रजापतिर्वा इदमग्र आसीत् सोऽकाम-यत बहु स्यां प्रजायेयेति सएतमतिरात्रमपश्यत्तमाहर-त्तेनाहोरात्रे प्राजनयदिति” गवाममयनसत्रमुपक्रम्य,
“अथास्य सत्रस्य पूर्ब्बोक्तान्यहागि क्रमेण विधास्यन् अति-रात्रसंस्थम् प्रथमं विधातुमाहेति” भाष्ये अवतरणिकां दत्त्वाव्याख्यातं यथा
“स एवं कामयमानः प्रजापतिः सृष्ट्यु-[Page0103-b+ 38] पायत्वेन एतं गवामयनस्याद्यमतिरात्रमपश्यदिति”। तञ्चस्तुतिपूर्ब्बकं विधित्सन्नाह।
“यदेषोऽत्रिरात्रो स एवा-होरात्रे एव प्रजनयन्तीति”
“एष प्रजापतिना दृष्टोऽति-रात्रः गवामयनस्य प्रथममहर्भवतीति यत् तेन सत्राननु-तिष्ठन्तो यजमाना अहोरात्रे एव प्रजनयन्ति उत्पादयन्तिस्वावीने कुर्व्वन्तीति” भाष्यम्। इत्थमुपक्रम्य चतुर्थाध्याय-प्रथमखण्डपर्य्यन्ते तत्र विहितानि स्तोत्रशस्त्रादीन्युक्तानि।
“अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनंगृह्णातीति” श्रुत्यन्तरम्। षोडशी पात्रभेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरात्र [atirātra], a. Ved. [अतिक्रान्तो रात्रिम्] Prepared over night. ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः Rv. 7.13.7, -त्रः [अतिशयिता रात्रिः, ततः अस्त्यर्थे अच्]

An optional part of the Jyotiṣṭoma sacrifice (एकरात्रसाध्य- गवामयने प्रथमसंस्थः यागभेदः).

Dead of night.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरात्र/ अति-रात्र mfn. prepared or performed over-night RV. vii , 103 , 7

अतिरात्र/ अति-रात्र m. an optional pan of the ज्योतिष्टोमsacrifice

अतिरात्र/ अति-रात्र m. commencement and conclusion of certain sacrificial acts

अतिरात्र/ अति-रात्र m. the concluding Vedic verse chanted on such occasions AV. etc.

अतिरात्र/ अति-रात्र m. N. of a son of चाक्षुषthe sixth मनु.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of चाक्षुष Manu and नड्वला. भा. IV. १३. १६; Br. II. ३६. ७९ & १०६; M. 4. ४२.
(II)--a son of Manu and नड्वला. Vi. I. १३. 5.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ATIRĀTRA : He was one of the ten children born to Manu by Naḍvalā. (See MANU VAṀŚA). Kuru, Pūru, Śatadyumna, Tapasvī, Satyavān, Śuci, Agniṣṭoma, Atirātra, Sudyumna and Atimanyu were the names of the ten brilliant sons of Naḍvalā. (Viṣṇu Purāṇa, Part I, Chapter 13).


_______________________________
*4th word in right half of page 73 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरात्र पु.
(सम्पूर्ण रात्रि अनुष्ठान से युक्त) एक एकाह सोम याग का नाम, ऋ.वे. 7.1०3.7; अ.वे. 11.6.41; 11.7.12; तै.सं. 6.6.11.4; 7.3.13.1; काठ.सं. 5. (3); तै.सं. 7.4.1०.1; काठ.सं. 33.2, आप.श्रौ.सू. 11.1०.13; का.श्रौ.सू. 9.3.2०; ऐ.ब्रा. 14.3 (4०1); पञ्च.ब्रा. 9.7.11; षड्विं.ब्रा. 4 (5) 3.4; श.ब्रा. 4.2.5.14; आश्व.श्रौ.सू. 12.18.13; का.श्रौ.सू. 9.8.5; जै.ब्रा. 1.4; आश्व.श्रौ.सू. 1०.1.15; शां.श्रौ.सू. 12.5.19, आप.श्रौ.सू. 14.1०.4; यद्यषोडशिकोऽतिरात्रः मा.श्रौ.सू. 89.17, वौ.श्रौ.सू. 1०.2.13; निदा.सू. 135.15; वैखा.श्रौ.सू. 26.1 [सत्र अथवा द्वादशाह के प्रयाणीय (प्रारम्भिक) एवं उदयनीय (अन्तिम) दिवसों पर अनुष्ठेय], तै.सं. 7.2.91, 7.3.4.2; आप.श्रौ.सू. 23.1०.2; तै.सं. 8.1.4.2; आप.श्रौ.सू. 18.22.13; ऐ.ब्रा. 17.8 (477); 29.7 (749); 17.4 (463); 18.3 (484); पञ्च.ब्रा. 1०.4.1; श.ब्रा. 9.4.4.15; 12.1.4.1; 12.2.4.1, षड्वि.ब्रा. 3.13 (4.6), गो.ब्रा. 1.4.22; आश्व.श्रौ.सू. 11.1.2, 12.3.2; शां.श्रौ.सू. 13.19.7; आप.श्रौ.सू. 23.12.7; मा.श्रौ.सू. 9.5.3.28; का.श्रौ.सू. 12.1.6; 13.4---3; हि.श्रौ.सू. 16.5.18; 16.9.1; निदा.सू. 164.15 (9.9); ला.श्रौ.सू. 1०.3.6; वैता.श्रौ.सू. 31.15; राजसूय के अन्तिम दिन अनुष्ठित होता है, ता.ब्रा. 1.7.1०.1; श.ब्रा. 5.5.3.5; आश्व.श्रौ.सू. 9.3.24; शां.श्रौ.सू. 15.16.5; 15.16.5; बौ.श्रौ.सू. 2.117 ः 1; आप.श्रौ.सू. 18.22.9; मा.श्रौ.सू. 19०.21; वारा.श्रौ.सू. 3.4.41; का.श्रौ.सू. 15.9.2०; मा.श्रौ.सू. 13.7.29; ला.श्रौ.सू. 9.3.1; (अश्वमेध के अन्तिम दिन एवं अन्य यज्ञों के अङ्ग के रूप में अनुष्ठित होता है), तै.सं. 5.4.12.2; ऐ.ब्रा. 3०.5 (777); षड्वि. ब्रा. 4. (5) 2.1; शां.श्रौ.सू. 13.13.1; आप.श्रौ.सू. 22.18.1; 2०.22.3; 14.23.3; मा.श्रौ.सू. 196.13; 1०5.4; का.श्रौ.सू. 2०.8.12; 24.6.15; हि.श्रौ.सू. 14.5.1०; 4.6.1; वैता.श्रौ.सू. 2०.8.12; 24.6.15; हि.श्रौ.सू. 14.5.1०; 15.6.1; (उस दिन) जिस दिन ‘अतिरात्र’ का अनुष्ठान किया जाता है, आश्व.श्रौ.सू. 9.2.13 (टीका); 29 शस्त्रों एवं 29 स्तोत्रों के साथ दिन के समय एवं रात्रि को अनुष्ठित होने वाली पाँचवीं सोम संस्था, 12 शस्त्र एवं स्तोत्र तीन पर्याय (आवृत्ति) में प्राप्त किये जाते हैं, आप.श्रौ.सू. 14.3.8-16. यह ‘ज्योतिष्टोम’ का एक वैकल्पिक रूप है।

"https://sa.wiktionary.org/w/index.php?title=अतिरात्र&oldid=484915" इत्यस्माद् प्रतिप्राप्तम्