अतएव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतएव, व्य, (एतद् + तस् पञ्चम्यर्थे तस् । एतदः अन् इति एकारस्य अकारः ।) अस्मादेव । एतत्कारणेनैव । अनेनैव हेतुना । यथा, -- “अतएव महेशानि रलयोः समता भवेत्” । इति सारदातिलकटीकायां राघवभट्टः ॥ अतएव पं । इति वोपदेवः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतएव¦ ind. Even, thus, or hence, so, from this cause, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतएव/ अत-एव ind. for this very reason

अतएव/ अत-एव ind. therefore.

"https://sa.wiktionary.org/w/index.php?title=अतएव&oldid=484748" इत्यस्माद् प्रतिप्राप्तम्