अग्निकेतु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकेतु¦ पु॰ अग्नेः केतुरिव। धूमे तस्याग्निप्रभवत्वेनतच्चिह्नीभूतत्वम् गगने उद्धूयमानत्वात् तत्पताकत्वञ्च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकेतु/ अग्नि--केतु mfn. ( अग्नि-)having fire as an emblem or characteristic mark ( उषस्) TS.

अग्निकेतु/ अग्नि--केतु m. ( उस्)N. of a रक्षस्R.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AGNIKETU : A demon (Rākṣasa) who was a close friend and supporter of Rāvaṇa. Rāma killed him in the course of his battle with Rāvaṇa.


_______________________________
*1st word in left half of page 16 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अग्निकेतु&oldid=484053" इत्यस्माद् प्रतिप्राप्तम्