क्रीडा

विकिशब्दकोशः तः
क्रीडा

संस्कृतम्[सम्पाद्यताम्]

  • क्रीडा, खेला, लद्वा, सकायिका, लीला, केली, अवलीला, ऊतिः, खेला, रडिः, विक्रीडा।

लिङ्ग-[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

  • क्रीडा नाम खॆला, लीला। मनश्शान्तये कर्मः क्रीडा।

क्रिया[सम्पाद्यताम्]

क्रीडति

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडा, स्त्री, (क्रीड + भावे अप् ततष्टाप् ।) परी- हासः । खेला । इत्यमरः । १ । ७ । ३३ ॥ (यथा, भागवते । २ । ३ । १५ । “स वै भागवतो राजा पाण्डवेयो महारथः । बालक्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे” ॥) अवज्ञानम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडा स्त्री।

क्रीडा

समानार्थक:द्रव,केलि,परीहास,क्रीडा,लीला,नर्मन्,देवन

1।7।32।2।4

हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः। द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च॥

 : कन्दुकादिक्रीडनम्, द्यूतक्रीडनम्

पदार्थ-विभागः : , क्रिया

क्रीडा स्त्री।

कन्दुकादिक्रीडनम्

समानार्थक:क्रीडा,खेला,कूर्दन

1।7।33।1।4

व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्. घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडा¦ स्त्री क्रीड--भावे अ।

१ परीहासे

२ खेलने च
“क्रीडारसंनिर्विशतीव बाल्ये” कुमा॰।
“आत्मरतिरात्मक्रीडआत्म-मिथुन आत्मानन्द छा॰ उप॰।
“तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः” मेघ॰
“क्रीडायासश्रमशम-पटवः” माघः। क्रीडागृह, क्रीडाशैल, क्रीडोद्यानादयःक्रीडार्थ गृहादौ। क्रीडासचिव नर्म्मसचिवे

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडा [krīḍā], [क्रीड्-भावे अ]

Sport, pastime, play, pleasure; तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः Me.35,63; क्रीडामुदो यातनाः Gīt.9.9.

Jest, joke.

(in music) A kind of measure.

A play-ground; Mb.3. -Comp. -आकूतम् a sportive purpose. -उद्देशः play-ground. -काननम्, -वनम् a pleasure grove, park; क्रीडाकाननकेलिकौतुकजुषामायुः परिक्षीयते Bh.3.13. -कोपः false or feigned anger; कथ- मपि सखि क्रीडाकोपाद्व्रजेति मयोदिते Amaru.12.

कौतुकम् wanton curiosity; Ks.18.153.

sport, play.

sexual intercourse. -गृहम्, -मन्दिरम् a pleasure-house.-नारी a prostitute, harlot. -परिच्छदः a play-thing, toy ते तु तद्गौरवात्सर्वे त्यक्तक्रीडापरिच्छदाः Bhāg.7.5.56. -मयूरः a peacock kept for pleasure; क्रीडामयूरा वनबर्हिणत्वम् (प्राप्ताः) R.16.14. -मृगः a toy-deer; विक्रीडितो यथैवाहं क्रीडामृग इवाधमः Bhāg.6.2.37. -रत्नम् 'the gem of sports', copulation. -वेश्मन् n. a pleasure-house; क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते V.2.23. -शैलः, -पर्वतः an artificial hill serving as a pleasure abode, a pleasure mountain; क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः Me.79.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीडा f. sport , play , pastime , amusement , amorous sport (often in comp. e.g. क्रीडा-मुदःf. pl. the pleasures of playing or of amorous sport Gi1t. ix , 9 ; कृष्ण-क्, sport with कृष्णBhP. ii , 3 , 15 ; जल-क्, playing about in water MBh. Pan5cat. BhP. ; तोय-क्id. Megh. ) VS. xviii , 5 R. Sus3r. etc.

क्रीडा (f. of डSee. )

"https://sa.wiktionary.org/w/index.php?title=क्रीडा&oldid=497720" इत्यस्माद् प्रतिप्राप्तम्