स्पर्शः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

त्वक्सम्बव्न्धी अनुभवः

क्रिया[सम्पाद्यताम्]

स्पृशति, 

अनुवादाः[सम्पाद्यताम्]

आम्गलम्-touch मलयाळम्-സ്പർശനം തൊടൽ,

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्शः, पुं, (स्पृश स्पर्शने, स्पर्श ग्रहणे वा + घञ् ।) रुजा । दानम् । स्पर्शनम् । (यथा, उत्तर- रामचरिते । १ अङ्के । “विनिश्चेतुं शक्यो न सुखमिति वा दुःख- मिति वा प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः । तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारश्चैतन्यं भ्रमयति च संमीलयति च ॥”) स्पर्शकः । सम्परायः । प्रणिधिः । इति मेदिनी ॥ उपतप्ता । इत्यमरः । ३ । २ । १४ ॥ वर्गाक्षरम् । इति हेमचन्द्रः ॥ (यथा, भागवते । २ । ९ । ६ । “स चिन्तयन् द्व्यक्षरमेकदाम्भ- स्युपाशृणोत् द्विर्गदितं वचो विभुः । स्पर्शेषु यत् षोडशमेकविंशं निष्किञ्चनानां नृप ! यद्धनं विदुः ॥”) वायुः । इति केचित् ॥ कामिनां बन्धभेदः । इति शब्दरत्नावली ॥ कादिवर्गपञ्चकम् । यथा, -- “स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृतः ॥” इति श्रीभागवते ३ स्कन्धे १२ अध्यायः ॥ स्पर्शः कादिवर्गपञ्चकम् । इति तट्टीकायां श्रीधरस्यामी ॥ न्यायमते त्वगिन्द्रियग्राह्मगुण- “अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः । पञ्चगव्यं पिबेत् प्रातः ब्रह्मकूर्च्चविधिः स्मृतः ॥” तदशक्तौ पुराणैकं दातव्यम् । उच्छिष्टशूद्रादि- स्पर्शे बृहस्पतिः । “शुना चोच्छिष्टया शूद्र्या संस्पृष्टा द्ब्यहमाच- रेत् । अहोरात्रं तृतीयेऽह्नि परतो नक्तमाचरेत् ॥” परतश्चतुर्थदिने स्नानात् पूर्वमिति ज्ञेयम् । इति प्रायश्चित्ततत्त्वम् ॥ मत्स्यसूक्तोक्तास्पृश्य- स्पर्शनप्रायश्चित्तं स्नानशब्दे द्रष्टव्यम् ॥ (त्रि, स्पर्शकः । आनन्दजनकः । यथा, मागवबे । ३ । २१ । ९ । “श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मितेक्षणम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्शः [sparśḥ], 1 [स्पर्श्, स्पृश् वा-घञ्] Touch, contact (in all senses); स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः Bg.5.27; तदिदं स्पर्शक्षमं रत्नम् Ś.1.28;2.7.

Contact (in astr.).

Conflict, encounter.

Feeling, sensation, the sense of touch.

The quality of touch or tangibility, touch, the object or विषय of skin (त्वच्); स्पर्शगुणो वायुः T. S.; स्पर्शनं स्पर्शती स्पर्शान् बुद्धिर्विक्रियते$सकृत् Mb.12.285.2.

That which affects or influences, affection, seizure.

Disease, illness, disorder, distemper.

A consonant of any of the five classes of letters (from क् to म्); कादयो मान्ताः स्पर्शाः; स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृतः Bhāg.3.12.46.

A gift, donation, presentation.

Air, wind.

The sky.

Sexual union; स्त्रीपुंसयोः संप्रयोगे स्पर्शः कस्याधिको भवेत् Mb.13.12.1.

A secret spy. -र्शा An unchaste woman. -Comp. -अज्ञ a. senseless, insensible. -अनुकल a. pleasant to the touch, cooling. -आनन्दा an apsaras. -इन्द्रियम् the organ or sense of touch. -उदय a. followed by a consonant.-उपलः, -मणिः a kind of jewel considered to be the same as 'philosopher's stone'. ˚मणिप्रभवम् gold; L. D. B.-क्लिष्ट a. painful to the touch. -क्षम a. capable of touch, tangible. -गुण a. having the quality of tangibility (as air); बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः Ms.1.76.-तन्मात्रम् the subtile element of tangibility. -द्वेषः sensitiveness to touch. -यज्ञः an offering consisting in the mere touch of the things offered; स्पर्शयज्ञं करिष्यामि विधिरेष सनातनः Mb.14.92.19. -रसिक a. sensual, lustful. -लज्जा, -संकोचपर्णिका the sensitive plant (Mar. लाजाळू). -वेद्य a. to be apprehended by the sense of touch. -संचारिन् a. contagious, infectious. -स्नानम् ablution at the entrance of a sun or moon into an eclipse. -स्पन्दः, -स्यन्दः a frog.

"https://sa.wiktionary.org/w/index.php?title=स्पर्शः&oldid=507066" इत्यस्माद् प्रतिप्राप्तम्