नियोग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोगः, पुं, (नि + युज् + घञ् ।) अवधारणम् । इति दुर्गादासः ॥ (निश्चयः । यथा, रघुः । १७ । ४९ । “तत् सिषेवे नियोगेन स विकल्पपराङ्मुखः ॥”) आज्ञा । इति हेमचन्द्रः । २ । १९० ॥ (यथा, रामायणे । २ । २१ । ४९ । “त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया । पितुर्नियोगे स्थातव्यमेष घर्म्मः सनातनः ॥” अपुत्त्रभ्रातृपत्नीपुत्त्रार्थं नियोजनम् । यथा, मनुः । ९ । ६२ । “विधवायां नियोगार्थे निर्व्वृत्ते तु यथाविधि । गुरुवच्च स्नुषावच्च वर्त्तेयातां परस्परम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोग¦ पु॰ नि + युज--घञ् कुत्वम्।

१ प्रेरणे इष्टसाधनत्वादिबोधनेन

२ प्रवर्त्तने नियोज्यशब्दे दृश्यम्।

३ आज्ञायाम्

४ अवकॢप्तौ अवधारणे तच्चावधारणम् अन्ययोगव्यव-च्छेदार्थकम्।
“एवानियोगे” सुग्ध॰। अनियोगे अन-वकॢप्तावित्यर्थः
“तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः” रघुः। पुत्रोत्पादनाय विधवायाः

५ नियोजने च। नियोगप्रकारश्च क्षेत्रजशब्दे

२४

०६ पृ॰ दृश्यः।
“उक्तोनियोगो मनुना निषिद्धः स्वयमेव हि” वृहस्पतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोग¦ m. (-गः)
1. An order or command.
2. Authority, appointment.
3. Occupation, appointed duty.
4. Effort, exertion.
5. Ascertain- ment, certainty.
6. Incidence, occurrence.
7. The practise in ancient times by which a childless widow was permitted to have intercourse with the brother or any other near relative of her deceased husband to raise up issue to him. E. नि before, युज् to join, affix घञ् कुत्वम् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोगः [niyōgḥ], 1 Employment, use, application.

An injunction, order, command, direction, commission, charge, appointed task or duty, any business committed to one's care; यः सावज्ञो माधवश्रीनियोगे M.5.8; मनो नियोगक्रिययोत्सुकं मे R.5.11; अथवा नियोगः खल्वीदृशो मन्दभाग्यस्य U.1; आज्ञा- पयतु को नियोगो$नुष्ठीयतामिति Ś.1; त्वमपि स्वनियोगमशून्यं कुरु 'go about your own business', 'do your appointed duty', (frequently occurring in plays, and used as a courteous way of asking servants to withdraw).

Fastening or attaching to.

Necessity, obligation; तत् सिषेवे नियोगेन स विकल्पपराङ्मुखः R.17.49.

Effort, exertion.

Certainty, ascertainment.

An invariable rule; न चैष नियोगो वृत्तिपक्षे नित्यः समास इति ŚB. on MS.1.6.5.

Commission, act; न कर्ता कस्यचित् कश्चिन्नियोगेनापि चेश्वरः Rām. 4.25.5.

Right (अधिकार); अलघुनि बहु मेनिरे च ताः स्वं कुलिशभृता विहितं पदे नियोगम् Ki.1.16.

A practice prevalent in ancient times which permitted a childless widow to have intercourse with the brother or any near kinsman of her deceased husband to raise up issue to him, the son so born being called क्षेत्रज; cf. Ms.9.59.: देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ् नियुक्तया । प्रजे- प्सिताधिगन्तव्या सन्तानस्य परिक्षये ॥; see 6, 65 also. (Vyāsa begot पाण्डु and धृतराष्ट्र on the widows of विचित्रवीर्य in this way).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियोग/ नि- m. tying or fastening to(See. -पाशbelow)

नियोग/ नि- m. employment , use , application La1t2y. Mr2icch.

नियोग/ नि- m. injunction , order , command(609211 गात्ind. , or 609211.1 गेनind. by order of , ifc. ) , commission , charge , appointed task or duty , business ( esp. the appointing a brother or any near kinsman to raise up issue to a deceased husband by marrying his widow) Mn. ( esp. ix , 59 etc. ) MBh. Ka1v. Sus3r. etc.

नियोग/ नि- m. necessity(609212 गेनind. necessarily , certainly , surely Ragh. ), obligation , fate , destiny Ka1v.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NIYOGA : During the Vedic period there prevailed a system or custom which permitted either the husband or the wife who had no child by his wife or her husband to procreate a child in another woman or beget child- ren by another man. That custom, called Niyoga fell into disuse after the Vedic period. (Agni Purāṇa, Chapter 256).


_______________________________
*10th word in left half of page 543 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नियोग&oldid=431856" इत्यस्माद् प्रतिप्राप्तम्