आख्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आख्य [ākhya], a. A narrator; संपतन्ति च मे शिष्याः प्रवृत्ताख्याः पुरीमितः Rām.6.124.16.

"https://sa.wiktionary.org/w/index.php?title=आख्य&oldid=214625" इत्यस्माद् प्रतिप्राप्तम्