इन्दुवार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दुवार¦ पु॰
“आपोंक्लिमे (

३ ,

६ ,

९ ,

१२ ,) यदि खगाः स किले-न्दुवारो न स्याच्छुभः क्वचन ताजकशास्त्रगीतः” नी॰ता॰ उक्ते वर्षलग्नतः (

३ ,

६ ,

९ ,

१२ ,) स्थानानामन्यतम-स्थाने सर्व्वग्रहस्थितिरूपयोगभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दुवार/ इन्दु--वार m. in astrology = the Arabic ?.

"https://sa.wiktionary.org/w/index.php?title=इन्दुवार&oldid=491831" इत्यस्माद् प्रतिप्राप्तम्