धर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरः, पुं, (धरति पृथिवीमिति । धृ + अच् ।) पर्व्वतः । (यथा, माघे । ४ । १८ । “उत्कं धरं द्रष्टुमवेक्ष्य शौरिम् उत्कन्धरंदारुक इत्युवाच ॥”) कार्पासतूलकः । कूर्म्मराजः । वसुभेदः । इति मेदिनी । रे, ४८ ॥ (यथा, हरिवंशे । ३ । ३९ । “आपो ध्रुवश्च सोमश्च धरश्चैवानिलानलौ । प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥” महादेवः । यथा, महाभारते । १३ । १७ । १०३ । “धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥” विष्णुः । श्रीकृष्णः । यथा, तत्रैव । ६ । ६३ । ३३ । “सर्व्वशोकमयो नित्यः शास्ता धाता धरो ध्रुवः ॥” धारके, त्रि ॥ यथा, काकपक्षधरः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर पुं।

पर्वतः

समानार्थक:महीध्र,शिखरिन्,क्ष्माभृत्,अहार्य,धर,पर्वत,अद्रि,गोत्र,गिरि,ग्रावन्,अचल,शैल,शिलोच्चय,नग,अग,जीमूत,भूभृत्,मरु,अवि

2।3।1।1।5

महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः॥ अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥

अवयव : पाषाणः,पर्वताग्रः,मेखलाख्यपर्वतमध्यभागः,पर्वतनिर्गतशिलाखण्डः

 : मेरुपर्वतः, लोकालोकपर्वतः, लङ्काधिष्ठानपर्वतः, पश्चिमपर्वतः, उदयपर्वतः, हिमवान्, निषधपर्वतः, विन्ध्यापर्वतः, माल्यवान्, परियात्रकपर्वतः, गन्धमादनपर्वतः, हेमकूटपर्वतः, पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर¦ त्रि॰ धृ--अच्।

१ धारके
“रथचरणधराङ्गनाकराब्जैः” माघःगदाधरः चक्रधरः।

२ पर्वते

३ कर्पासतूलके

४ कूर्मराजे

५ वसुभेदे च मेदि॰।
“उत्कं धरं द्रष्टुमवेक्ष्य शौरिम्” माघः। कूर्मराजस्य भूमिधारकत्वात् तथात्वम्।
“धरोध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः। प्रत्यूषश्च प्रभाषश्चवसवोऽष्टाविति स्मृताः” भा॰ आ॰

६६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर¦ mfn. (-रः-रा-री-रं) Who or what has or holds. m. (-रः)
1. A mountain.
2. A flock of cotton.
3. The tortoise Avata4ra.
4. One of the demi- gods called VASUS. f. (-रा)
1. The earth.
2. The uterus or womb.
3. Marrow.
4. A vessel of the body.
5. A golden globe or heap of valuables, representing the earth, and given to Bra4hmans. E. धृञ् to have or hold, to contain or support. &c. affix अच्, or ट fem. affix टाप् or ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर [dhara], a. (-रा, -री f.) [धृ-अच्] (Usually at the end of comp.) Holding, carrying, bearing, wearing, containing, possessing, endowed with, preserving, observing, &c.; as in अक्षधर, अंशुधर, गदाधर, गङ्गाधर, महीधर, असृग्धर, दिव्याम्बरधर &c.

रः A mountain; a hill-fort. शिवस्य यस्य हस्ते$द्य धरौ सिंहपुरंदरौ Śiva. B.15.17. उत्कं धरं द्रष्टुमवेक्ष्य शौरिमुत्कन्धरं दारुक इत्युवाच Śi.4.18; धरसंस्थः Ki.15.12.

A flock of cotton.

A frivolous or dissolute man (विट).

The king of the tortoises; i. e. Viṣṇu in his Kūrma incarnation.

N. of one of the Vasus.

A sword. -रम् poison.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर mf( आ)n. ( धृ)bearing , supporting ( scil. the world , said of कृष्णand शिव) MBh.

धर mfn. ifc. holding , bearing , carrying , wearing , possessing , having , keeping (also in memory) , sustaining , preserving , observing(See. अंशु-, अक्ष-, कुलं-etc. ) MBh. R. etc.

धर m. a mountain Kir. xv , 12 (See. क्षिति-, भू-etc. )

धर m. a flock of cotton L.

धर m. a frivolous or dissolute man(= विट) L.

धर m. a sword Gal.

धर m. N. of a वसुMBh.

धर m. of a follower of the पाण्डवs ib. of the king of the tortoises L.

धर m. of the father of पद्म-प्रभ(6th अर्हत्of pres. अव-सर्पिणी) L.

धर m. the uterus or womb Bhpr.

धर m. a vein or tubular vessel of the body L.

धर m. marrow L.

धर m. a mass of gold or heap of valuables (representing the earth and given to Brahmans) W.

धर m. one of the 8 forms of सरस्वतीid.

धर m. N. of one of the wives of कश्यप(mother of the land and water-birds , prob. = the Earth) Hariv. 232 ( v.l. इरा)

धर n. poison L. ( v.l. दर)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the eight Vasus; a Vasava; father of three sons. द्रवीण, Hutahavya and Raja; (द्रवीण and हुतहव्यवाह वा। प्।); फलकम्:F1: Br. III. 3. २१-22; वा. ६६. २०, २१.फलकम्:/F according to म्। प्। he had two sons by कल्याणि and three by मन्धरा. फलकम्:F2: M. 5. २१-14; २०३. 3 and 4.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHARA I : He is the first Vasu born to Dharma of his wife Dhūmrā. (Śloka 19, Chapter 66, Ādi Parva).


_______________________________
*4th word in right half of page 223 (+offset) in original book.

DHARA II : A king who was a friend of Yudhiṣṭhira. (Śloka 39, Chapter 158, Droṇa Parva, M.B.).


_______________________________
*5th word in right half of page 223 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धर&oldid=431321" इत्यस्माद् प्रतिप्राप्तम्