क्षयरोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयरोग¦ पु॰ क्षयहेतुः रोगः। यक्ष्मरोगे
“क्रियाक्षयकर-त्वाच्च क्षय इत्यभिधीयते” सुश्रुतः स विद्यतेऽस्य इनि। तद्रोगयुक्ते त्रि॰
“राजहा क्षयरोगी स्यादेषा तस्य चनिष्कृतिः। गोभूहिरण्यमिष्टान्नजलवस्त्रप्रदानतः। घृतधेनुप्रदानेन तिलधेनुप्रदानतः। इत्यादिना क्रमेणैवक्षयरोगः प्रशाम्यति” शाता॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयरोग¦ m. (-गः) Consumption. E. क्षय, and रोग disease.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयरोग/ क्षय--रोग m. consumption VarBr2S. Hcat.

"https://sa.wiktionary.org/w/index.php?title=क्षयरोग&oldid=497916" इत्यस्माद् प्रतिप्राप्तम्