इह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इह, व्य, (अस्मिन् काले, लोके, विषये, देशे, दिशि वा इत्याद्यर्थे निपातनात् सिद्धम् ।) अस्मिन् । एइ देशे एइ काले इत्यादि भाषा । इति व्या- करणम् ॥ (यथा, मनुः । ३ । १ । ८१ । “यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत्” । “षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता” । इति हितीपदेशे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इह¦ अव्य॰ इदम् + ह इशादेशः। अस्मिन् काले देशे दिशिवा

१ इत्यर्थे
“एकमेवाद्वितीयं ब्रह्म नेह नानास्तिकिञ्चन” श्रुतिः
“इह जन्मनि जन्मान्तरे वा” वे॰ सा॰।
“नेह नामुत्र किञ्चन”
“नेहाभिक्रमनाशोऽस्ति” गीता।
“तदखिलमिह भूतं भूतगत्या जगत्याः” नैष॰। प्रथमार्थेह।

२ अनुभूयमाने लोके इहामुत्रार्थफलभोग विरागः वेदा॰सा॰ च इहकालः। इह भवः विदितोवा कर्षा॰ ठञ्। ऐहिक इहभवे इहविदिते च त्रि॰।
“ऐहिकब्रह्मघ्रपते-र्दाहादिनिषेधात्” शु॰ त॰ रघु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इह¦ ind.
1. Here, in this place.
2. Now, at this time.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इह [iha], ind. [इदं-ह इशादेशः P.V.3.11 Sk.]

Here (referring to time, place or direction); in this place or case. नेहाभिक्रमनाशो$स्ति Bg.2.4.

In this world (opp. परत्र or अमुत्र); oft. with जगति; K.35.

In this case; in this book or system.

Now, at this time. [cf. Zend. idha]. -Comp. -अमुत्र ind. in this world and the next world, here and there; cf. इहामुत्रार्थभोगविरागः । शाङ्करभाष्य on ब्रह्मसूत्र 1.1.1. -आगत a. come here. -इहind. here and there, now and then, repeatedly. ˚मातृa.

whose mother is here and there, that is, everywhere; समानो वां जनिता भ्रातरा युवं यमाविहेहमातरा Rv.6.59.2.

of whose mothers one is here and one there. -कालः this life. -क्रतु, -चित्त a. whose intentions or thoughts are centred in this world or place, इहैवैधि धनसनिरिहचित्त इहक्रतुः Av.18.4.38. -भव or -तन a. belonging to this world. -लोकः this world or life; ˚के in this world; cf. श्रेयो भोक्तुंभैक्ष्यमपीह लोके Bg.2.5. -समये ind. here, now, at such a time as this. -स्थ a. standing here. -स्थान a. one whose residence is on the earth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इह ind. (fr. pronom. base 3. इ) , in this place , here

इह ind. to this place

इह ind. in this world

इह ind. in this book or system

इह ind. in this case( e.g. तेने-ह न, " therefore not in this case " i.e. the rule does not apply here)

इह ind. now , at this time RV. etc. etc. ; ([ cf. Zend idha , " here " Page170,1 ; Gk. ? or ? in ? and ? ; Goth. ith ; perhaps Lat. igi-tur.])

"https://sa.wiktionary.org/w/index.php?title=इह&oldid=491993" इत्यस्माद् प्रतिप्राप्तम्