विमोचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमोचनम्, क्ली, (वि + मुच् + ल्युट् ।) दूरीकरणम् । विमुक्तिः । विपूर्ब्बमुचधातोरनट्प्रत्ययेन निष्प- न्नम् ॥ (यथा, महाभारते । १ । १६० । १३ । “अथवाहं करिष्यामि कुलस्यास्य विमोचनम् । फलसंस्था भविष्यामि कृत्वा कर्म्म सुदुष्करम् ॥” तीर्थविशेषः । यथा, महाभारते । ३ । ८३ । १५० । “विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः । प्रतिग्रहकृतैर्द्दोषैः सर्व्वैः स परिमुच्यते ॥” पुं, महादेवः । यथा, महाभारते । १३ । १७ । ५९ । “विमोचनः समुरणो हिरण्यकवचोद्भवः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमोचन¦ n. (-नं) Liberating, unyoking. E. वि, मुच् to set free, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमोचनम् [vimōcanam], 1 Unloosing, unyoking.

Release, freedom.

Liberation, emancipation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमोचन/ वि- mf( ई)n. unyoking , loosening RV.

विमोचन/ वि- mf( ई)n. etc.

विमोचन/ वि- m. N. of शिवMBh.

विमोचन/ वि- n. unharnessing , alighting , stopping for rest , relief. RV. TS. S3Br.

विमोचन/ वि- n. deliverance , liberation ( esp. from sin) MBh. Ma1rkP.

विमोचन/ वि- n. giving up , abandoning MBh.

विमोचन/ वि- n. N. of a place of pilgrimage ib.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vimocana  : nt.: Name of a tīrtha.

By bathing (upaspṛśya) at this tīrtha, one who has subdued anger and has controlled senses (jitamanyur jitendriyaḥ) is freed of all faults committed in receiving gifts (pratigrahakṛtair doṣaiḥ sarvaiḥ sa parimucyate) 3. 81. 140; (this explains the name).


_______________________________
*4th word in right half of page p445_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vimocana  : nt.: Name of a tīrtha.

By bathing (upaspṛśya) at this tīrtha, one who has subdued anger and has controlled senses (jitamanyur jitendriyaḥ) is freed of all faults committed in receiving gifts (pratigrahakṛtair doṣaiḥ sarvaiḥ sa parimucyate) 3. 81. 140; (this explains the name).


_______________________________
*4th word in right half of page p445_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमोचन न.
(वि + मुच् + ल्युट्) 1. करछुलों को मुक्त करते हुए जपे जाने वाली ‘यानि घर्मे कपालानि----’ यह ऋचा, वैखा.श्रौ.सू. 7.8-13; 2. ‘को वा अयुक्षीत् स वा विमुञ्चतु’ इस मन्त्र के साथ ‘प्रणीता’ जल को इसके यज्ञीय प्रयोग से मुक्त करने का कृत्य, आप.श्रौ.सू. 3.13.5; कपालों की एक-दूसरे से असंलगन्ता के बारे में भी कथन, 3.14.4 (दर्श); 3. यजमान की पत्नी के कमर से करधनी (मेखला) खोलना या मुक्त करना, भा.श्रौ.सू. 3.9.11 (दर्श)।

"https://sa.wiktionary.org/w/index.php?title=विमोचन&oldid=480251" इत्यस्माद् प्रतिप्राप्तम्