चोरयति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तेये
2.5.10
ग्रोचति स्तेनयति चुरण्यति रुण्टति चोरयति ग्लोचयति कोजति खोजति मुष्णाति लुण्टयति मूषति अपहरति अपहरते

"https://sa.wiktionary.org/w/index.php?title=चोरयति&oldid=422584" इत्यस्माद् प्रतिप्राप्तम्