पाक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकः, पुं, (पच् + भावे घञ् ।) पचनम् । क्लेदनम् । तत्पर्य्यायः । पचा २ । इत्यमरः । ३ । २ । ८ ॥ रन्धनम् । स तु सप्तप्रकारो यथा, -- “भर्ज्जनं तलनं स्वेदः पचनं क्वथनं तथा । तान्दूरं पुटपाकश्च पाकः सप्तविधो मतः ॥” भर्ज्जनं केवलपात्रे । तलनं स्नेहद्रव्ये । स्वेदनं अग्न्युत्तापे । पचनं जले । क्वथनं सिद्धद्रव्यरस- ग्रहणे । तान्दूरं द्बारवद्धतप्तयन्त्रे । पुटपाकः अधोर्द्ध्वाग्नितापे ज्ञेयः । इति पाकराजेश्वरः ॥ पेचकः । राष्ट्रादि । भङ्गः । भीतिः । इति शब्द- रत्नावली ॥ दैत्यः । इति हेमचन्द्रः । २ । ८८ ॥ (यथा, भागवते । ७ । २ । ४ । “भो भो दानवदैतेया ! द्विमूर्द्धन् ! त्र्यक्ष ! शम्बर ! । शतबाहो ! हयग्रीव ! नमुचे ! पाक ! इल्वल ! ॥” पिबतीति । पा + “इण्भीकापेति ।” उणां ३ । ४३ । इति कन् ।) पानकर्त्तरि त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाक पुं।

शिशुः

समानार्थक:पोत,पाक,अर्भक,डिम्भ,पृथुक,शावक,शिशु,भ्रूण,अनुबन्ध,गर्भ,बाल,बालिश

2।5।38।1।2

पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः। स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः

पाक पुं।

पचनम्

समानार्थक:पचा,पाक

3।2।8।2।4

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे। व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥

अवयव : वास्तुकादिशाकः

वृत्तिवान् : पाककर्ता,भक्ष्यकारः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाक¦ पु॰ पच--भावे घञ्।

१ तण्डुलादिविक्लेदनव्यापारभेदेस च स्थूलीमार्जनाधःसन्तापनाद्योदनपरीक्षान्तोव्या-[Page4283-b+ 38] पारसमूहः। पिबति स्तनम् पा--कन् वयसि अर्भका-नि॰ वा।

२ स्तनपायिनि शिशौ

३ परिणते जरसा

४ के-शादेः शोक्ल्ये अमरः।

५ पेचके

६ राष्ट्रभङ्गे

७ भीतौशब्दरत्ना॰

८ दैत्यभेदे हेमच॰ पाकशासनः। द्रव्यादेःपाकप्रकारभेदादिकं वाकराजेश्वरे उक्तं यथा
“भर्जनं तलनं स्वेदः पचनं क्वथनं तथा। तान्दूरंपुटपाकश्च पाकः सप्तविधो मतः”। भजनं केवलपात्रे। तलनं स्नेहद्रय्ये, स्वेद{??}म् अग्न्युत्तापे। पचनं जले। क्वथनं सिद्धद्रव्यरसग्रहणे। तान्दूरं द्वारवद्धतप्तयन्त्रे,पुंटपाक ऊर्द्ध्वाधोऽग्नितापे ज्ञेयः”। श्राङ्के पाकप्रकारादिः नि॰ सि॰ उक्तो यथादेवलः
“तथैव यन्त्रितो दाता प्रातःस्नात्वा सहाम्बरः। आरभेत नवैः पात्रैरन्नारम्भं च बान्धवैः” अत्रात्मने-पदात् स्वयमेव पाकः कार्यः अशक्तो पत्र्या तदभावेबान्धवैः
“ततस्तानि पपाचाशु सीता जनकनन्दिनी” इति पाद्मलिङ्गादिति हेमाद्रिः। श्राद्धदीपकलिकायामा-श्वलायनः
“समानप्रवरैर्मित्रैः सपिण्डैश्च गुणान्वितैः। कृतोपकारिभिश्चैव पाककार्यं प्रशस्यते”। व्यासः
“गृ-हिणी चैव सुस्नाता पाकं कुर्य्यात् प्रयत्नतः। निष्पन्नेषुच पाकेषु पुनः स्नानं समाचरेत्”। पृथीचन्द्रोदये ब्राह्मे
“रजस्वलां च पाषण्डं पुंश्चलीं पतितां तथा। ज्यजे-च्छूद्रां तथा वन्ध्यां विधवां चान्यगोत्रजाम्। व्य{??}कणींचतुर्थाहःस्नातामपि रजस्वलाम्। वर्जयेच्छ्रान्नपाकार्थ-ममातृपितृवंशजाम” मातृपितृवंशजभिन्नां त्यजोदत्यर्थः। ऋतिसारे
“न पाकं कारयेत् पत्नीमन्यां (अन्यामन्यवर्णाम्)वाप्यन्यगोत्रजाम्। मृतवत्सां च गर्भघ्नीं गर्भिणीं चैवदुर्सुखीम्”। पाकभाण्डानि तु हेमाद्रौ नागरणण्डे
“पौ-वर्ण्णान्यथ रौप्याणि कांस्यताम्रोद्भवानि च। मार्त्तिकान्यपिभव्यानि नूतनानि दृढानि च” तथैवादित्यपुराणे
“पच-दन्नानि सुस्नातः पात्रेषु शुचिषु स्वयम्। स्वर्णादिधातुजा-तेषु मृण्मयेष्वपि वा ट्विजः। सचिद्रेष्वविलिप्तेषु तथा-चोपहतेषु च। मायसेषु न भिन्नेषु दूषितेष्वपि कर्हिचित्पूर्वं कृतोषयोगेषु मृण्मयेषु न तु क्वचित्”। वायुपुराणे
“न कदाचित्पचेदन्नमयःस्थालीषु{??} दर्श-नादेव पितरोऽपद्रवन्ति हि। कालायसं विशेषेणनिन्दन्ति पितृकर्मणि। फलानां चैव शाकानां छद-नार्थानि यानि तु। महानसेऽपि शस्त्राणि तेषामेवहि सन्निधिः। इड्यते नेतरस्यात्र शस्यमात्रस्य{??}[Page4284-a+ 38] नम्। श्राद्धदेशे तु विदुषा पितॄणां तृप्तिमिच्छता। म-हानसेऽतियुक्तानामपि कार्यं न दर्शनम्”। तत्रैव
“पच-मानस्तु माण्डेषु भक्त्या ताम्रमयेषु च। समुद्धरति वैघोरात् पितॄन् दुःखमहार्णवात्। तैजसानामभावे तुपिठरे मृण्मयेऽपि च। नवे शुचौ प्रकुर्वीत पाकं पि-त्रर्थमादरात्”। तत्रैबादित्यपुराणे
“पक्वान्नस्थापनार्थे तुशस्यन्ते दारुजान्यपि। दर्व्यादीन्यपि कार्य्याणि यज्ञि-यैरपि दारुभिः”। यमः
“विवाहे प्रेतकाय्ये च मातापित्रोः क्षयेऽहनि। नवभाण्डानि कुर्वीत यज्ञकाले वि-शेषतः”। अत्र पाकाग्निमाह हेमाद्रौ प्रजापतिः
“ओपा-सनेनान्नसिद्धिरग्नौकरणमेव च”। पृथ्वीचन्द्रोदयेऽङ्गिराः
“शालाग्नौ तु पचेदन्नं लौकिके वापि नित्यशः। यस्मि-न्नग्नौ पचेदन्नं तस्मात् हीमो विधीयते”। मनुः
“वैवा-हिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि। पञ्चयज्ञ-विधानञ्च पक्तिं चान्वाहिकीं द्विजः”। श्राद्धस्य गृह्यत्वंचोक्तमपरार्केण, अत्र विशेषः कर्मप्रदीपे
“प्रातर्होमं तुनिर्बर्त्त्य समुद्धृत्य हुताशनात्। शेषं महानसे कृत्वातत्र पाकं समाचरेत्। पाकान्तेऽग्निं तमाहुत्य गृ-ह्याग्नौ तु पुनः क्षिपेत्। ततोऽस्मिन् वैश्वादेवादिकर्म कु-र्प्यादतन्द्रितः”। तदभावे लौकिके
“ततः पचेयुरन्नानिनिर्वापानन्तरं शनैः। वैवाहिमेऽग्नावन्यत्र लौकिकेवापिसंयतः” इति दीपकलिकायां संग्रहोक्तेः”। पाकभाण्डस्य त्याज्यत्वं यथा
“नित्यं नूतनभाण्डेनकर्त्तव्यः पाक एव च। अथ वा पक्षपर्य्यन्तं ततस्त्याज्यंमनीषिभिः” इति ब्रह्मवैवर्त्तपु॰। पाककाले शूद्रायाग्नि-दाननिषेधो यथा
“शूद्रायाग्निञ्च यो दद्यात् पाककालेविशेषतः। शूद्रपक्वं भवेदन्नं ब्राह्मणः शूद्रतामियात्” कर्मलोचनम्। एकोद्दिष्टश्राद्धे तस्य नित्यत्वं यथा
“एकोद्दिष्टन्तु कर्स्तव्यं पाकेनैब सदा स्वयम्। अभावेपाकपात्राणां तदहः समुपोषणम्” श्राद्भत॰। शूद्रेणतत्रापि आमान्नेनैव कार्यम्
“आमं शूद्रस्य पक्वा-न्नमित्युक्तेः आमान्नेनैव शूद्रेणेत्युक्तेश्च पाकविधिर्यथा(
“पूर्वाशाभिमुखो भूत्वा उत्तराशामुखोऽथ वा। पचेदन्नञ्च मध्याह्ने सायाह्ने च विवर्जयेत्। अग्न्याशा-भिमुखे पक्वममृतान्नं विजानता। पूर्वमुखो धर्मकामःशोकहानिश्च दक्षिणे। श्रीकामश्चोत्तरमुखः पतिकामश्चपश्चिमे। ऐशान्थाभिमुखे पक्त्वा दरिद्रो जायते नरः। यदा तु आयसे पात्र पक्वमश्नाति वै द्विजः। स पापि-[Page4284-b+ 38] ष्ठोऽपि मुङ्क्तेऽन्नं रौरवे परिपच्यते। ताम्रे पक्त्वात्त्रक्षुर्हार्मानो वै लभते क्षयम्। पितृभ्यां पक्वमन्नञ्चपितृव्येण यशखिनि!। पुण्डरीकस्य यज्ञस्य लभते फ-लमीय्सितम्। वातुलेन तु यत्पक्वं भगिन्या च कनि-ष्ठया। असगोत्रेण यत्पक्वं शोणितं तदपि स्मृतम्। अभक्तेन च यत्पक्वं स्त्रिया पक्वन्तथैव च। पक्वपात्रेच यत्पक्वं तत्सर्वं निष्फलं भवेत्। उडुम्बरेण काष्ठेनकदम्बस्य दलेन च। शालेन करमर्द्देन उदरावर्त्तकेनच। पक्वान्नं नैब भुञ्जीत भुक्त्वा रात्रिमुपावसेत्। गर्हि-तान्नमवीरान्नं भुक्त्वा कृच्छ्रं समाचरेत्। अप्रजा यातु वनिता नाश्नीयादेव तद्गृहे। शालकाष्ठस्य पक्वाम्नं शि-रीषकस्य चैव हि। कलिचण्डातकस्यैव वज्रवा{??}णकस्यच। एरण्डशाल्मलेर्वापि पक्वान्नं गर्हितं स्मृतम्। यदा मृण्मयपात्रे तु पक्वं वै सर्वकालिकम्। मासे पक्षेतथाष्टाहे तत्पात्रं विसृजेत् गृही। धनुःपात्रे तथासिंहे मिथुने वा वरानने!। यः कुर्य्याद्भोजनं देवि!कृच्छ्रेणैव विशुध्यति। एकदा तु जलं दद्याद्द्विवारं नप्रदापयेत्। त्रिभागं पूरयेत् पात्रं पश्चात्तोयं न दापयेत्” मत्स्यसूक्ते



२ प्र॰। जाठराग्निना पाकप्रकारस्तु असृ-छरशब्दे

५५

८ पृ॰ उक्तःऔषधपाकप्रकारस्तु चक्रपाणिदत्तादिग्रन्थे दृश्यः। पच्यते फलं यत्र काले आधारे घञ्।

९ फलपाकाधिकरणे कालभेदे शुमाशुभसूचकग्रहोत्पातादीनां पाक-कालश्च वृ॰ सं॰

९७ अ॰ उक्तो यथा(
“पक्षाद्भानोः सोमस्य मासिकोऽङ्गारकस्य वक्रस्य। आ दर्शनाच्च पाको बुधस्य जीवस्य वर्षेण। षड्भिः सि-तस्य मासैर्वदेन शनेः सुरद्विषोऽव्दार्धात्। वर्षात्सूर्य्य-ग्रहणे सद्यः स्यात् त्वाष्ट्रकीलकयोः। त्रिभिरेव धूमकेतोमांसैः श्चेतस्य सप्तरात्रान्ते। सप्ताहात परिवैषैन्द्र-चापसन्ध्याभ्रसृचीनाम्। शीतोष्णविपर्य्याय फलपुय्य-मकालजं दिशां दाहः। स्थिरधरयोरन्यत्व प्रसूतिवि{??}तिश्च षणमासात्। अक्रियभाणककरणं मकभ्योऽनु-{??}पो दुरिष्टं च।{??}वणश्राशोष्याणा खीतोऽन्यत्वं चवर्षार्द्गात्। स्तम्भकुद्यकाचर्नां जत्वितरुदिनप्तकस्ति-स्येदाः। मायुत्रयेण कलहेन्त्रपाप{??}तपाकाय्य। कीटाखमज्ञिकोरगबा{??}व्यं मृगविहङ्गगस्तं च। लो-ष्टण आप{??} तरणं त्रिभिरेव विपच्यते म्बतैः। पसवःशुनामरण्ये यन्यनां गामसम्मबे{??}। मधनिबयतोरणे[Page4285-a+ 38] न्द्रध्वजाश्च वर्षात् समधिकाद्वा। गोमायुगृध्रसङ्घा दशा-हिकाः सद्य एव तूर्य्यरवः। आक्रुष्टं पक्षफलं वल्मीकविदारणं च भूपाहे। अहुताशप्रज्वलनं घृततैलव-सादिवर्षणं चापि। सद्यः परिपच्यन्ते मासेऽध्यर्द्धे चजनवादः। छत्रचितियूपहुतवहवीजानां सप्तभिर्भवतिपक्षैः। छत्रस्य तोरणस्य च केचिन्मासात् फलं प्राहुः। अत्यन्तविरुद्धानां स्नेहः शब्दश्च वियति भूतानाम्। मार्जारनकुलयोर्मूषकेण सङ्गश्च मासेन। गन्धर्वपुरं मा-साद् रसवैकृत्यं हिरण्यविकृतिश्च। ध्वजवेश्मपांशुधू-माकुला दिशश्चापि मासफलाः। नवकैकाष्टदशकैकषट्त्रि-कत्रिकसंख्यमासपाकानि। नक्षत्राण्यश्विपूर्वकाणि सद्यः-पाकाऽश्लेषा। पित्र्यान्मासः षट् षट् त्रयोऽर्द्गमष्टौच त्रिषडेकैकाः। मासचतुष्काषाढे सद्यःपाकाभिजित्तारा। सप्ताष्टावध्यर्द्धं त्रयस्त्रयः पञ्च चैव मासाः स्युः। श्रवणादीनां पाको नक्षत्राणां यथासंख्यम्। निगदित-समये न दृश्यते चेद् अधिकतरं द्विगुणे प्रपच्यते तत्। यदि न कनकरत्नगोप्रदानैरुपशमितं विधिवद्द्विजैश्चशान्त्या”। दशाशब्देऽन्तर्दशाशब्दे च ग्रहसूचितफलपा-कभेदो दृश्यः। कर्मणि घञ्।

१० परिपक्वे ऋ॰

७१

०४

९१

१ परिणतबुद्धौ च त्रि॰ पाकसुत्वन्शब्देदृश्यम्।

१२ अल्पे



३ प्रशस्ये च पाकयज्ञशब्दे दृश्यम्। पाकस्य अल्पस्यप्रशस्य वा भावः पृथ्वा॰ इमनिच्। पाकिम् तद्भावेपु॰। पाकस्यादूरदेशादिः पक्षा॰ फक्। पाकायन पाकस्यादूरदेशादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाक¦ m. (-कः)
1. Maturity, natural or artificial, as the state of being cooked or ripened.
2. Cooking, baking, boiling, dressing food.
3. A vessel in which any thing is dressed, a saucepan, a boiler, &c.
4. Digestion, assimilation of food.
5. Suppuration, ripeness of a boil.
6. Greyness of the hair.
7. General panic, or the sub- version of a country.
8. Fear.
9. An owl.
10. The name of a demon.
11. Completion.
12. The consequence of an act done.
13. Domestic fire.
14. Grain, corn.
15. Fruit, fruition. mf. (-कः-का) The young of animals. E. पच् to be or become ripe, aff. भावे-घञ्; or पा to nourish, Una4di aff. कन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाक [pāka], a.

Small.

Praiseworthy.

Of perfected or matured intellect.

Ved. Very young.

Simple, genuine.

Honest, sincere.

Ignorant. -कः [पच्-घञ्1 Cooking, dressing, baking, boiling.

Burning, (as bricks), baking; पुनः पाकेन मृन्मयम् (शुद्ध्यति) Ms. 5.122; Y.1.187; एक एवायमर्थः पाको नाम । तस्यार्थान्तरे वैरूप्यं भवति । अन्यथालक्षण ओदनस्य पाकः अन्यथालक्षणो गुडस्य । ŚB. on Ms.7.2.2.

Digestion (as of food); रूपं चक्षुस्तथा पाकस्त्रिविधं तेज उच्यते Mb.12.194.1.

Ripeness; ओषध्यः फलपाकान्ताः Ms.1.46; फलमभिमुखपाकं राज- जम्बूद्रुमस्य V.4.27; Māl.9.31.

Maturity, full or perfect development; धी˚, मति˚

Completion, accomplishment, fulfilment; युयोज पाकाभिमुखैर्भृत्यान् विज्ञापनाफलैः R.17.4.

Result, consequence, fruit, fruition (fig. also); आशीर्भिरेधयामासुः पुरः पाकाभिरम्बिकाम् Ku.6.9; पाकाभिमुखस्य दैवस्य U.7.4; Mv.4.14.

Development of the consequences of acts done.

Grain, corn, नीवारपाकादि R.5.9. (d>पच्यते इति पाकः धान्यम्).

Ripeness; suppuration (as of a boil).

Greyness of hair caused by old age.

A domestic fire.

An owl.

A child, young one.

N. of a demon killed by Indra.

An abscess, ulcer.

A vessel, cookingutensil.

General fear and panic such as causes a revolution or some national calamity.

The subversion of a country.

Inflammation, suppuration.-Comp. -अगारः, -रम्, -आगारः, -रम्, -शाला, -स्थानम् a kitchen. -अतीसारः chronic dysentery. -अत्ययः obscuration of the cornea after inflammation. -अभिमुखa.

ready for ripeness or development; युयोज पाकाभिमुखै- र्भृत्यान् विज्ञापनाफलैः R.17.4.

inclined to favour; -कुटी a potter's kiln, pottery. -क्रिया the act of cooking.-ज a. produced by heat.

(जम्) black salt.

flatulence. -पण्डितः a master in the art of cooking. -पात्रम्, -भाण्डम् a cooking-utensil. -पुटी a potter's kiln.-भेदकः a particular class of criminals. -यज्ञः a simple or domestic sacrifice (for some varieties of it हुत, प्रहुत, ब्रह्मयज्ञ see Kull. on Ms.2.143); वर्तन्ते पाकयज्ञाश्च यज्ञकर्म च नित्यदा Mb.3.3.15. (com. पाकयज्ञाः गृह्याग्निसाध्या इष्टयः); Bhāg.6.19.24. -शासनः, -द्विष्, -हन्तृ m. epithets of Indra; तत्र निश्चित्य कन्दर्पमगमत् पाकशासनः Ku.2. 63; Ki.11.1.

शासनिः an epithet of Jayanta, son of Indra.

of Vāli.

of Arjuna. -शास्त्रम् the science of cooking. -शुक्ला chalk; पाकशुक्ला शिलाधातुः कडिनी करवटी खडी Śabdachandrikā.

स्थानम् a kitchen.

a potter's kiln.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाक mfn. (either fr. 1. पा+क, " drinking , sucking " , or fr. 2. पच्, " ripening , growing ") very young Gr2S.

पाक mfn. simple , ignorant , inartificial , honest AV. TS. A1s3vS3r.

पाक m. the young of an animal(See. उलुक-, कपत-)

पाक m. a child , infant L.

पाक m. N. of a दैत्यslain by इन्द्रMBh. Pur.

पाक m. (2. पच्; ifc. f( ई). )cooking , baking , roasting , boiling (trans. and intrans.) S3rS. Mn. MBh. etc.

पाक m. burning (of bricks , earthenware etc. ) ib.

पाक m. any cooked or dressed food BhP.

पाक m. digestion , assimilation of food Sus3r.

पाक m. ripening , ripeness (of fruit or of a boil) Ka1tyS3r. Mn. Var. Sus3r.

पाक m. inflammation , suppuration Sus3r.

पाक m. an abscess , ulcer ib.

पाक m. ripening of the hair i.e. greyness , old age L.

पाक m. maturity , full development (as of the mind etc. ) , completion , perfection , excellence Hariv. Ka1v. etc.

पाक m. development of consequences , result ( esp. of an act done in a former life) Var. Pan5c. Ma1rkP.

पाक m. any act having consequences. BhP.

पाक m. the domestic fire L.

पाक m. a cooking utensil L.

पाक m. general panic or revolution in a country W. (in comp. 2. पाकis not always separable from 1. पाक).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an Asura; resisted Indra and मातलि in देवासुर war and was slain. भा. VII. 2. 4; VIII. ११. १९, २२ and २८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PĀKA : A mighty asura. Once this asura gathered a big army and went to fight against Indra. A grim battle which lasted for several days took place in which the asura army was destroyed and Pāka killed. Indra got thenceforth the name Pākaśāsana. (Chapter 70, Vāyu Purāṇa).


_______________________________
*4th word in right half of page 545 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पाक&oldid=432445" इत्यस्माद् प्रतिप्राप्तम्