हर्षित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्षितः, त्रि, आह्लादितः । हर्षोऽस्य लात इत्य- नेन इतप्रत्ययेन निष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्षित¦ त्रि॰ हर्षो जातोऽस्य इतच्।

१ जातानन्दे।

२ हर्ष-स्थानगते ग्रहे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्षित¦ mfn. (-तः-ता-तं) Happy, delighted, gladdened, made glad or happy. E. हर्ष, इतच् aff.; or हृष् to be pleased, causal v., क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्षित [harṣita], a.

Delighted, happy.

Made happy, gladdened. -तम् Joy, delight.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्षित mfn. (fr. Caus. ) made to stand erect , bristling (as hair etc. ) Cat.

हर्षित mfn. gladdened , delighted , charmed , pleased , happy R. Hariv.

हर्षित n. joy , delight(See. स-ह्).

"https://sa.wiktionary.org/w/index.php?title=हर्षित&oldid=268885" इत्यस्माद् प्रतिप्राप्तम्