स्मृति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मृतिः, स्त्री, (स्मृ + क्तिन् ।) अनुभूतविषय- ज्ञानम् । इति चण्डीटीकायां नागोजीभट्टः ॥ स्वाम्याश्रितक्रियाजन्यसंस्कारजन्यज्ञानम् । इति रसमञ्जरी ॥ अनुभव-संस्कार-जन्य-ज्ञानम् । यथा, -- “सम्बिद्भगवती द्वेधा स्मृत्यनुभवभेदिका ॥” इति कविकल्पद्रुमटीकायां दुर्गादासः ॥ किञ्च । “विभुर्ब्बुद्ध्यादिगुणवान् बुद्धिस्तु द्विविधा मता । अनुभूति स्मृतिश्च स्यादनुभूतिश्चतुर्व्विधा ॥” इति भाषापरिच्छेदः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मृति स्त्री।

धर्मशास्त्रम्

समानार्थक:स्मृति,धर्मसंहिता

1।6।6।2।1

प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका। स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः॥

पदार्थ-विभागः : , पौरुषेयः

स्मृति स्त्री।

स्मरणम्

समानार्थक:चिन्ता,स्मृति,आध्यान

1।7।29।1।2

स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे। उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक्.।

 : कामादिजस्मृतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मृति¦ स्त्री स्मृ--क्तिन्। अनुभूतवस्तुन उद्बोधकसहकारेणसंस्काराधीने

१ ज्ञानभेदे। स्मर्यते वेदवर्मोऽनेन करणेक्तिन्।

२ धर्मशासनशास्त्रे वेदार्थानुभवजन्ये वेदार्थानु-वादके मुनिप्रणीते वाक्यरूपे शास्त्रे।
“वेदाऽखिलोधर्ममूलं स्मृतिशीले च तद्विदाम्” मनुः। ज्ञानभेदस्मृतिरूपलक्षणादिकं पात॰ सू॰ भा॰ विवरणे-षूक्तम् उक्तं यथा
“अनुभूतविषयाऽसंप्रमोषः स्मृतिः” सू॰।
“किं प्रत्य-यस्य चित्तं स्मरति। आहोस्वित् विषयस्येति। ग्राह्यो-परक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासः तथा-जातीयकं संस्कारमारमते स संस्कारः स्वव्यञ्जकाञ्जनंतदाकारमेव ग्राह्यग्रहणोभयात्मिकां स्मृतिञ्जनयति। तत्र ग्रहणाकारपूर्वा बुद्धिः ग्राह्याकारपूर्वा स्मृतिः। साच द्वयी, भावितस्मर्त्तव्या चाभावितस्मर्त्तव्या च खप्ने भावि-तस्मर्त्तव्या जाग्रत्समये त्वभावितस्मर्त्तव्येति। सर्वाःस्मृतयः प्रमाणविपर्य्ययविकल्पनिद्रास्मृतीनामनुभवात्प्रभवन्ति” भा॰।
“अनुभूतविमयाऽसम्प्रमोपः स्मृतिःप्रमाणादिभिरनुभूते विमयेऽसम्प्रमोषः अस्तेयः सास्मृतिः संस्कारमात्रजन्यस्य हि ज्ञानस्थ संस्कारका-रणानुभावभासिती विषय आत्मीयस्तदधिकविषयपरि-ग्रहस्तु सम्प्रमोषः स्तेयः कस्मात् साद्वश्यात्। मुष-स्तेय इत्यस्मात् सम्प्रमोषपदव्युत्पत्तेः। एतदुक्तं भवति। [Page5374-a+ 38] सर्वे प्रमाणादयोऽनधिगतमर्थं सामान्यतः प्रकारतोवाधिगमयन्ति, स्मृतिः पुनर्न पूर्वानुभवमर्य्यादामतिक्रा-मति तद्विषया तदूनविषया वा न तु तदधिकविषपासोऽयं कृत्त्यन्तराद्विशेषः स्मृतेरिति। विमृषति किंप्रत्य-यस्येति ग्राह्यप्रवणत्वात् अनुभवस्य स्वानुभवात्तज्जःसंस्कःरो ग्राह्यमेव स्मारयतीति। प्रतिभासयति अनुभवमात्रजनितत्वाच्चानुभवमेवेति। विमृश्यपपत्तित उभय-स्मरणमवधारयति ग्राह्यप्रवणतया ग्राह्योपरक्तः पर-मार्थतस्तु ग्राह्यग्रहणे एव उभयं तयोराकारं स्वरूपंनिर्भासयति प्रकाशयति। स्वव्यञ्जकं कारणमञ्जनमा-कारो यस्य स तथोक्तः। स्वकारणाकार इत्यर्थः। व्यञ्जक-मुद्बोधकं तेनाञ्जनं फलाभिमुखीकरणं यस्येति वेत्यर्थः। ननु यदि कारणविचारेण बुद्धिस्मरणयाः सारूप्यंकस्तर्हि भेद इत्यत आह त्तत्र ग्रहणेति। ग्रहण-मुपादानं न च गृहीतस्योपदानं सम्भवति तदनेनान-धिगतबाधनं वुद्धेरित्यक्तं ग्रहणाकारो ग्रहणरूपं पूर्वंप्रधानं यस्याः सा तथोक्ता विकल्पितश्चायम् अभेदेऽपिगुणप्रधानभाव इति ग्राह्याकारः पूर्वः प्रथमो यस्याःसा तथोक्ता, इदमेव च ग्राह्याकारस्य ग्राह्यस्य पूर्बत्वंयदृत्त्यन्तरविषयीकृतत्वमर्थस्य तदनेन वृत्त्यन्तरविषयिकृत-गोचरा स्मृतिरित्युक्तं भवति सोऽयसम्प्रमोष इति। ननुअस्ति स्मृतेरपि सम्प्रमोषः दर्शयति हि पित्र्यादेरतीतस्यदेशकालान्तरानुभूतस्याननुभूतचरदेशकालान्तरसम्बन्धं स्वप्नेइत्यत आह सा च द्वयीति भावितः कल्पितः स्मर्त्तव्योययासा तथोक्ता। अभावितोऽकल्पितः पारमार्थिक इति या-वत्। नेयं स्मृतिरपि तु विपर्य्ययस्तल्लक्षणोपपन्नत्वात्स्मृत्याभासतया तु स्मृतिरुक्ता प्रमाणाभासमिवेति भावः। कस्मात् पुनरन्ते स्मृतरुपन्यास इत्यत आह। सर्वाःस्मृतय इति अनुभवप्राप्तिपूर्वा वृत्तिः स्मृतिस्ततः स्मृती-नामन्ते निवेश इत्यर्थः”। धर्मशस्त्रशब्दे स्मृतिभेदादिकं

३८

६३ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मृति¦ f. (-तिः)
1. Recollection, remembrance, memory.
2. Law, the body of law, (civil and religious,) as delivered originally by MANU- YA4JNAWALKYA and other inspired legislators, to their respective pupils, and committed by them from recollection to writing, (as opposed to श्रुति or revelation.)
3. A law-book, a code of laws.
4. Wish, desire.
5. Understanding. E. स्मृ to remember, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मृतिः [smṛtiḥ], f. [स्मृ-क्तिन्]

Remembrance; recollection, memory; अश्वत्थामा करधृतधनुः किं न यातः स्मृतिं ते Ve.3.21; संस्कारमात्रजन्यं ज्ञानं स्मृतिः T. S.; स्मृत्युपस्थितौ इमौ द्वौ श्लोकौ U.6;4.2.

Thinking of, calling to mind.

What was delivered by human authors, law, traditional law, the body of traditional or memorial law (civil or religious) (opp. श्रुति).

A code of laws, law-book.

A text of Smṛiti, canon, rule of law; इति स्मृतेः.

Desire, wish.

Discrimination, discretion; स्मृतौ हतायां भृतमानदुर्दृशः Bhāg.4.3.17.

Understanding. -Comp. -अन्तरम् another law-book. -अपेत a.

forgotten.

inconsistent with Smṛiti.

(hence) illegal, unjust.-उक्त a. prescribed or enjoined in the codes of law, canonical. -जातः the god of love. -तन्त्रम् a law-book.-पत्रकम् a register-book; राजाद्यङ्कितलेखस्य धारयेत् स्मृति- पत्रकम् Śukra.2.287. -पथः, -विषयः the object of memory; स्मृतिपथं, स्मृतिविषयं गम् to be dead; सर्वं यस्य वशा- दगात् स्मृतिपथं कालाय तस्मै नमः Bh.3.37; समं यैः संवृद्धाः स्मृति- विषयतां ते$पि गमिताः 38. -पाठकः a lawyer. -प्रत्यवमर्शः retentiveness of memory, accuracy of recollection.-प्रबन्धः a legal work. -भ्रंशः loss of failure of memory.-रोधः temporary interruption of memory; loss or failure of memory; शापादसि प्रतिहता स्मृतिरोधरूक्षे भर्तर्यपेत- तमसि प्रभुता तवैव । Ś.7.32. -विनयः a reprimand given to a person by reminding him of his duty. -विभ्रमः confusion of memory. -विरुद्ध a. illegal.

विरोधः opposition to law, illegality.

disagreement between two or more Smṛitis or legal texts; स्मृतिविरोधं परिहरति S. B.; cf. स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः Y.2.21.-विषयः the range of memory.

शास्त्रम् a law-book, code, digest.

legal science. -शेष a. deceased, dead (as a person). -शैथिल्यम् loss of memory. -संमत a. approved by law. -साध्य a. capable of being proved by law. -हीन forgetful. -हेतुः a cause of recollection, impression on the mind, association of ideas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मृति f. remembrance , reminiscence , thinking of or upon( loc. or comp. ) , calling to mind( स्मृतिम् अपि ते न यान्ति, " they are not even thought of ") , memory TA1r. ChUp. MBh. etc.

स्मृति f. memory as one of the व्यभिचारि-भावs(See. ) Das3ar.

स्मृति f. Memory (personified either as the daughter of दक्षand wife of अङ्गिरस्or as the daughter of धर्मand मेधा) Hariv. Pur.

स्मृति f. the whole body of sacred tradition or what is remembered by human teachers (in contradistinction to श्रुतिor what is directly heard or revealed to the ऋषिs ; in its widest acceptation this use of the term स्मृतिincludes the 6 वेदा-ङ्गs , the सूत्रs both श्रौतand गृह्य, the law-books of मनुetc. [see next] ; the इतिहासs [ e.g. the महाभारतand रामा-यण] , the पुराणs and the नीतिशास्त्रs ; इति स्मृतेः, " accord. to such and such a traditional precept or legal text ") IW. 144 , 145

स्मृति f. the whole body of codes of law as handed down memoriter or by tradition ( esp. the codes of मनुयाज्ञवल्क्यand the 16 succeeding inspired lawgivers , viz. अत्रि, विष्णु, हारीत, उशनस्or शुक्र, अङ्गिरस्, यम, आपस्तम्ब, संवर्त, कात्यायन, बृहस्-पति, पराशर, व्यास, शङ्ख, लिखीत, दक्षand गौतम; all these lawgivers being held to be inspired and to have based their precepts on the वेद; See. IW. 203 ) Gr2S3rS. Mn. Ya1jn5. etc.

स्मृति f. symbolical N. for the number 18 (fr. the 18 lawgivers above )

स्मृति f. a kind of metre L.

स्मृति f. N. of the letter ग्Up.

स्मृति f. desire , wish Pan5cat. iii , 258 ( v.l. for स्पृहा).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--born of medha. भा. IV. 1. ५२.
(II)--Law books; distinguished from श्रुति in द्वापर and interpreted in two ways; फलकम्:F1:  M. ५२. १२; १४४. 7; वा. ५८. २४; २३. 8; ३२. ४४.फलकम्:/F no more recognised as authority in Kali. फलकम्:F2:  Br. II. ३१. 6, ३४; IV. 1. ३०; 6. ६४; वा. ५८. ३४.फलकम्:/F
(III)--a मन्त्रकृत्. M. १४५. १०१. [page३-722+ ३४]
(IV)--a daughter of दक्ष; wife of Angiras; a गोत्रकार; फलकम्:F1:  वा. १०. २७; २८. १४, ३०; Vi. I. 7. २५.फलकम्:/F had two sons and four daughters--सिनीवालि, कूहु, राक, and अनुमती; sons भरताग्नि and कीर्तिमत्. फलकम्:F2:  Br. II. 9. ५२, ५५; ११. १७; Vi. I. १०. 7.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SMṚTI : The sovereign deity of remembrance. It is mentioned in Mahābhārata, Śalya Parva, Chapter 46, Verse 64, that this goddess Smṛti had walked in front of the army of Subrahmaṇya. Smṛti was the wife of Aṅgiras. Four daughters, named Sinīvālī, Kuhū, Rākā and Anumati, were born to Aṅgiras by his wife Smṛti- devī. (Viṣṇu Purāṇa, Aṁśa 1, Chapter 10).


_______________________________
*7th word in left half of page 733 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=स्मृति&oldid=505896" इत्यस्माद् प्रतिप्राप्तम्