इन्द्रचाप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रचाप¦ पु॰ इन्द्रे इन्द्रस्वामिके मेघे चापैव।

१ शक्रधतुषि।
“विद्युत्वन्तं ललितवनिताः सेन्द्रचाप सचित्राः” मेघ-दू॰।
“विद्युता सहितः सूर्य्यः सेन्द्रचापे घने यथा” भा॰ व॰

२३

० अ॰। तदुत्पत्तिप्रकारादि वृह॰ स॰ उक्तम्[Page0943-b+ 38] इन्द्रायुधशब्दे विवृतिः

६ त॰।

२ शक्रस्य शरासने च

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रचाप/ इन्द्र--चाप m. n. इन्द्र's bow , the rainbow MBh. Megh. VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=इन्द्रचाप&oldid=491846" इत्यस्माद् प्रतिप्राप्तम्